________________
श्री आव
श्यकमलयगिरीयवृत्तौ नमस्कारे
॥५१८ ॥
Jain Education Inter
विमरिसियं, पच्छा पुच्छितो भणति देव ! तासिं उदरमज्झे संभावतो संवट्टगवातो अत्थि तेण वट्टुलीतो जायंते १० । ततो सुत्तो, विइयजामेऽवि जामसद्देण राया विबुद्धो, रोहगो पुच्छितो- सुत्तो जग्गसि ?, भणइ - देव ! जग्गामि, किं चिंतेसि १, भणइ - आसोट्ठपत्ताणं किं दंडो महलो उयाहु से सिहत्ति ?, पच्छा पुच्छितो भणइ-दोऽवि समाणि ११ । एवं तइयजामे पुच्छितो- किं चिंतेसि ?, भणइ-खाडहिलाए कित्तिया पंडुरा रेहा ? कित्तिया कालगा ?, किं महलं पुच्छं ? उयाहु सरीरं १, रण्णा चिंतियं - साहु एयंपि चिंतियं, पच्छा पुच्छितो, भणइ-जत्तिया पंडरा तत्तिया कालगा, जत्तियं पुच्छं तदहं सरीरं १२ । चउत्थे जामे सद्दावितो वायं न देइ, ततो रण्णा कंबियाए छिक्को उट्ठितो, पुच्छितो-सुत्तो जग्गसि ?, भणइजग्गामि, किं करेसि ?, चिंतेमि, किं चिंतसि १, भणइ - कतिहि जातो सि ?, रण्णा पुच्छियं-साह, वेण भणियं - पंचहिं, केण केण १, भणइरण्णा १ वेसमणेण २ चंडालेण ३ रयगेण ४ विच्छुगेण ५ ततो राया उहिऊण कयसरी रचिंतो मायाए घरमुवागतो, पाएसु पडितो पुच्छति - अहं कतिहिं जातो १, माया भणइ-नियपियरेण, ततो निब्बंधे कए साहइ-राया ताव तव पिया चेव, जम्मि दिणे रिउण्हाया अहं संबुता तंमि वेसमणजक्खं पूइडं गया, वेसमणे अलंकियविभूसिए दिट्ठे तस्सुवरिं मे अणुरागो जातो, ततो घरमइंतीए मए अंतराले चंडालो दिट्ठो, सोऽवि अहिलसितो, ततो रजगो, सोऽवि आसंसितो, घरमागयाए कणिक्कमतो विच्छुओ ऊसवविसेसनिमित्तं कतो, हत्थेण फंसितो, ततो तस्सवि उवरि मे अणुरागो जातो, एवं जइ अणुरागमेत्तेण ते पियरो भवंति ततो हवंति, अन्नद्दा राया चैव तव पिया, ततो मायं पणमिऊण सभवणमागतो, रोहगमेगंते पुच्छति-कहं जाणसि जहाऽहं पंचहि जातो मित्ति?, सो भणति यथान्यायं प्रतिपालयंतो नज्जसि जहा रायपु
For Private & Personal Use Only
औत्पत्ति
| क्या उदा हरणानि
॥ ५१८ ॥
www.jainelibrary.org