SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ योगार्य सिद्धाः स्कारे 'श्रीआव-1 वाणिओ, तेण अतिकिलेसेण अइबहुगं दबजाय मेलियं, सो तं न खाइ न पिवति, पासादोवरिं चणेण अणेगकोडिनिम्मा-16 श्यकमल-जयगभसारो कंचणमतो दिवरयणपज्जलितो एगो वलदो कारावितो, वितिओ य आढत्तो, सोऽवि वहुनिम्मातो, एत्वंतरंमि यगिरीय-दिवासारत तस्स निम्मावणनिमित्तं कच्छोहगवितिज्जो सो नदिपूरातो कट्ठविरूढगो कट्ठाणि उत्तारेइ, इतो य-राया देवीए वृत्तौ नम- सह ओलोयणगतो अच्छइ, सो तहाविहो अतीव करुणालंबणभूतो देवीए दिट्ठो, ततो तीए सामिस्स भणियं-सच्चं सुबइ डीएवं मेहनइसमा हवंति रायाणो । भरियाई भरंति दढं रित्तं जत्तेण वजेति ॥१॥ रण्णा भणियं-किह कह वा!, तीए भणियं-जं एस दमगो किलिस्सइ, रण्णा सद्दावितो, भणितो य-किं किलिस्ससि ?, तेण भणियं-बलद्दसंघाडगो न पुजइ,18 ॥५१५॥ रण्णा भणियं-वलइसयं गेह, तेण भणियं-न मे तेहिं कजं, तस्स विइजं पूरेह, केरिसोत्ति, घरं नेऊण दरिसितो, रण्णा ४ाभणियं-सवभंडारेणवि न पुजइ, ता एत्तिगविभवस्स अलं ते तिण्हाए, तेण भणियं-जाहे सोन पूरितो ताव ण सुहं, पारद्धो हाय उवाओ, पेसियाणि दिसासु भंडाणि, आढत्तातो किसीओ, आढत्ताणि य गयतुरयबलद्दपोसणाणि, रण्णा भणियं-जइ एवं ता किं थेवस्स रत्तिं नइपूरतो कट्ठकड्डणस्स कए किलिस्ससि !, तेण भणियं-किलेससहं मे सरीरं, वावारंतरं चेदाणिं नत्थि, महग्याणि य वासारत्ते दारुगादीणि, निबहियबा य पइण्णा, अतो किलिस्सामि, रण्णा भणियं-पुजंतु ते मणोरहा, तुम चेव विइजगं पूरेउं समत्थो, न उण अहंति निग्गतो, तेण कालेण पूरितो, एस एवंविधो अत्थसिद्धो ॥ साम्प्रतं यात्रासिद्धप्रतिपादनार्थमाह६] जो निश्चसिद्धजत्तो लद्धवरो जो य तुंडियाइव्व । सो किर जत्तासिद्धोऽभिप्पाओ बुद्धिपजाओ ॥९३६ ॥ ॥५१५॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy