SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Jain Education सिद्धः स योगेषु योगे वा सिद्धो योगसिद्धोऽतिशयवान् यथा समित आचार्य इति गाथाक्षरार्थः ॥ भावार्थः कथानकगम्यः, तच्चेदम्-आभीरदेसे कण्हाए वेण्णाए य नदीए अंतरा तावसा परिवसंति, तत्थेगो पायलेवेणं पाणीए चकमंतो भमइ, एइ जाइ य, लोओ आउट्टो, सद्धा हीलिअंति, अजसमिया वइरसामिस्स माउलगा विहरंता आगया, सद्धावि उवट्टिया, अकिरियत्ति आयरिया नेच्छंति, भणंति-किं अजो ! न ठाह, एस जोगेण केणवि मक्खेइ, तेहिं अट्ठपदं लद्धं, आणीतो, अम्हेवि दाणं देमोत्ति, अह सो सावगो भणइ-भयवं! पाया घोवंतु, अम्हेवि अणुग्गहिया होमो, अणिच्छंतस्स पायाओ पाउयातो य धोयातो, ततो जले ओयरितो, पाणिए निब्बुड्डो, उक्किट्ठी कया, एवं डंभेहिं लोगो खज्जइत्ति, आयरिया निग्गया, जोगं परिकइति आयरिया निग्गया, जोगं पक्खित्ता नदी भणिया एहि पुत्ति ! परं कूलं जामो, दोऽवि तडा मिलिया, गया परं कूलं, ते तावसा आउट्टा पवइया, ते च बंभद्दीवगवत्थबत्ति बंभदीवगा जाया, एस एवंविहो जोगसिद्धो ॥ अधुना आगमार्थसिद्धौ प्रतिपादयति आगमसिद्धो सव्वंगपारओ गोअमुख गुणरासी । पउरत्थो अत्थपरुव्व मम्मणो अत्थसिद्धो उ ॥ ९३५ ॥ आगमसिद्धः सर्वाङ्गपारगो-द्वादशाङ्गवित्, अयं च महातिशयवानेव, यत उक्तम्- "संखातीतेवि भवे साहइ०” इत्यादि, अयं च गौतम इव गुणराशिरवगन्तव्यः, अत्र भूयांसः सातिशयचेष्टिता उदाहरणं ॥ तथा प्रचुरार्थः - प्रभूतार्थः, अर्थपरः - अर्थनिष्ठोऽर्थसिद्धः, अतिशययोगात्, मम्मणवदिति गाथाक्षरार्थः, भावार्थः कथानकादवसेयः, तच्चेदम्- तत्थागमसिद्धो फिर सयंभुरमणेवि मच्छगादीया । जं चेति स भयवं उवउत्तो जाणइ तयंपि ॥ १॥ अट्ठसिद्धो पुण रायगिहे नयरे मम्मणो For Private & Personal Use Only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy