SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ RECARKAKARROR CROCRACKS यो नित्यसिद्धयात्रः, किमुक्तं भवति', स्थलजलचारिपयेषु सदैवाविसंवादितयात्र इति, लब्धवरो यो वा तुंडिकादिवत् स किल यात्रासिद्धः । उत्तरद्वारानुसन्धानायाह-अभिप्रायो बुद्धिपर्याय इति गाथाक्षरार्थः, भावार्थस्तु कथानकगोचरः, सातवेदम्-पढम ताव जो किर वारस वारातो समुदं ओगाहित्ता कयकज्जो आगच्छइ सो जत्तासिद्धो, तं अन्नेवि जंतगा जत्ताए सिद्धिनिमित्तं पेच्छंति, यथा एगमि नगरे तुंडिगो वाणिओ, तस्स सयसहस्सवारातो वहणं फुटूं,तहावि न भज्जइ, भणइ य-जले नहें जले चेव लव्भइ, सयणाईहिं दिजमाणं नेच्छइ, पुणो पुणो तं तं भंडं गहाय गच्छइ, निच्छएण से देवया पसण्णा, खद्धं खद्धं दबं दिन्नं, भणितो य-अन्नं किं ते करेमि !, तेण भणियं-जो मम नामेण समुइं ओगाहइ सो अविवन्नो एउ, तहत्ति पडिस्सुयं, स जत्तासिद्धो, अण्णे भणंति-किल निजामगरप्त वासुल्लतो समुद्दे पडितो, सो तस्स कए समुदं उलंघिउमाढत्तो, ततो अनिविन्नस्स देवयाए वरो दिनो।कृतं प्रसङ्गेन । साम्प्रतमभिप्रायसिद्धं प्रतिपादयन्नाह8 विउला विमला सुहमा जस्स मई जो चउविहाए व । वुद्धीए संपन्नो स वुद्धिसिद्धो इमा सा य ॥९३७॥ | विपुला-विस्तारवती, एकपदेनानेकपदानुसारिणीति भावः, विमला-संशयविपर्ययानध्यवसायमलरहिता, सूक्ष्मा-अत्यन्त दुःखबोधसूक्ष्मव्यवहितार्थपरिच्छेदसमर्था यस्य मतिः स वुद्धिसिद्धः। यदिवा यश्चतुर्विधया औत्पत्तिक्यादिभेदभिन्नया वुद्ध्या सम्पन्नः स बुद्धिसिद्धः॥ सा च चतुर्विधा बुद्धिरियम् उप्पत्तिया वेणइया, कम्मिया परिणामिया । वुद्धी चउविहा वुत्ता, पंचमा नोवलब्भइ ॥ ९३८॥ उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, आह-सर्वस्या अपि बुद्धेः क्षयोपशमः प्रयोजनं ततः कथमुच्यते-उत्पत्ति CCCIRCRECARROCALMOCRACAX Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy