SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ RESSUR- यात्रासिद्धः अभिप्रायसिद्धः तपःसिद्धः कर्मक्षयसिद्धश्च, एष गाथासमासार्थः॥ अवयवार्थ तु प्रतिद्वारमेव वक्ष्यति, तत्र कर्मसिद्धादिव्याचिख्यासया कर्मादिस्वरूपं प्रथमतः प्रतिपादयति कम्मं जमणायरिओवएसिसिप्पमन्नहाभिहि किसिवाणिजाईअंघडलोहाराइमेअंच ॥९२८॥ इह यत् अनाचार्योपदेश सातिशयमनन्यसाधारणं कम्र्मेह परिगृह्यते, यत्पुनः कर्म सातिशयमाचार्योपदेशजं ग्रंथ| निबद्धं वा तत् शिल्पं, तत्र कृषिवाणिज्यादि, आदिशब्दात् भारवहनादिपरिग्रहः, कर्म, घटकारलोहकारादिभेदं, भावप्रधानोऽयं निर्देशः, घटकारत्वलोहकारत्वादिभेदं कर्म पुनः, चशब्दः पुनःशब्दार्थः, शिल्पमिति ॥ सम्पति कर्मसिद्धं सोदाहरणमभिधित्सुराहजो सबकम्मकुसलो जो जत्थ सुपरिनिहिओ होइ । सज्झगिरिसिद्धओविव स कम्मसिद्धत्ति विनेयो। ९२९॥ __यः कश्चित् सर्वकर्मकुशलो यो वा यत्र कर्मणि सुपरिनिष्ठितो भवत्येकस्मिन्नपि कर्मणि सह्यगिरिसिद्धक इव स कर्मसिद्ध * इति विज्ञेयः, कर्मसिद्धो ज्ञातव्य इत्यर्थः ॥ एष गाथाक्षरार्थः, भावार्थः कथानकादवसेयः, तच्चेदम्-कोंकणे एगमि दुग्गे सज्झस्स भंडं ओरुहंति विलयंति य, ताणं च विसमे गुरुभारवाहित्तिकाऊण रण्णा समाणतं-एएसिं मएऽवि पंथो दायबो, न उण एएहिं कस्सवि । इतो य एगो सिंधवतो पुराणो, सो पडिभजंतो चिंतेइ, तहिं जामि जहिं कम्मेण एस जीवो भजइ, सुहं न विंदइ, सो तेसिं मिलितो, सो गंतुकामो रयणिपजवसाणे (सिद्ध) भणइ कुंदुरुक्कपडिवोहियलओ, सिद्धओ भणइ-(किं !), सिद्धियं देहि मम, जह सिद्धयं सिद्धया, गयो सज्झयं, अत्र कुंदुरुक्कः कुक्कुटः, सह्यकं पर्वतं, सो य तेर्सि महत्तरओ सबबई REACHECKAKKARXX ERS Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy