________________
स्कारे
श्रीआव- भारं वहइ, अन्नया साहू तेण मग्गेण आगच्छंति, तेण तेसिं साहूणं मग्गो दिनो, ते रुट्ठा राउले गया, रायाणं विन्नवेति- कर्मशिल्पश्यकमल- 1अम्हं रायावि मग्गं देइ भारेण दुक्खाविजंताणं, एस पुण समणस्स रित्तस्स मग्गं देइ,रण्णा भणियं-अरे दुटुंते कयं, मममी यगिरीय
आणा लंघिया, तेण भणियं-देव! तुमे गुरुभारवाहित्तिकाऊणमेयमाणत्तं , रण्णा आमंति पडिस्सुयं, तेण भणियं-जइ ४ वृत्तीनम
एवं ता सो गुरुतरभारवाही, कह?,जं सो अवीसमंतो अट्ठारसीलंगसहस्सनिन्भरं भारं वहति जो मएवि बोदं न पारिओ, एत्थंतरा धम्मकहा तेण कहिया-भो ! महाराय !-वुझंति नाम भारा, ते च्चिय वुझंति वीसमंतेहिं । सीलभरो वोढवो,
जावज्जीवं अवीसामो॥१॥राया पडिबुद्धो, सो य संवेगतो पुणरवि पबजाए अन्भुडितो ॥ एसो कम्मसिद्धो, संप्रति ॥५१२॥
| शिल्पसिद्धं सोदाहरणमभिधातुकाम आह
जो सबसिप्पकुसलो जो वा जत्थ सुपरिनिहिओ होइ । कोकासवद्धई इव साहसओ सिप्पसिद्धो सो॥३०॥ द्रा यः कश्चिदनिर्दिष्टस्वरूपः सर्वशिल्पेषु कुशलः, यो वा यत्रैकस्मिन्नपि शिल्पे सुपरिनिष्ठितः सातिशयश्च कोकासवर्द्धकिवत्
स शिल्पसिद्ध इति ॥ एष गाथाथरार्थः, भावार्थः कथानकादवसेयः, तच्चेदम्-सोप्पारए रहकारस्स दासीए भणेण दास-1 चेडोजातो, सो य मूयभावेण अच्छइ-मा नजीहामित्ति, रहकारो अप्पणो पुत्ते सिक्खावेइ, ते मंदबुद्धीन लएन्ति, दासेण सवं गहियं, रहकारो मओ, रायाए दासस्स सबं दिन्नं जं तस्स घरसारं । इतो थ उजेणीए राया सावगो, तस्स चत्तारि
॥५१२॥ सावगा, एगो महाणसितो रंघेइ जइ रुच्चइ जिमियमेत्तं जीरइ, अहवा एगेण जामेणं विहिं तीहिं चउहिं पंचहिं, जइ रुञ्च न चेव जीरइ, विइतो अन्भंगेइ सो तेल्लस्स कुलवं ससरीरे पवेसेइ, तं चेव नोणेइ, तइओ सेजं रएइ, जइ रुच्चइ पढमे ४
Jain Education inte
For Private & Personal Use Only
Mw.jainelibrary.org