________________
स्कारे
श्रीआर
पियराहिं एरिसो दिन्नो, किं करेमि !, सो राया एगत्थ नगरे उच्छलिओ; रुक्तच्छायाए पमुत्तो, न परावत्तइ छाया, स्पर्श सुकुश्यकमल
तत्थ य राया अपुत्तो मतो, आसो अहिवासितो, तत्थ गतो, जयजयसबेण पडिबोहितो, राया जातो, ताणिवि तत्थ || मालिका यगिरीय
गयाणि, रणो कहियं, आणावियाणि, सा पुच्छिया साहइ-अम्मापिईहिं दिनो, राया भणइ-वाहुभ्यां शोणितं पीतं, वृत्तौ नम
उरुमांसं च भक्षितम् । गङ्गायां वाहितो भर्ता, साधु साधु पतिव्रते ! ॥१॥ निविसयाणि आणत्ताणि, एवं फामिदियं दोण्हवि दुक्खाय, विसेसतो सुकुमालियाए । किञ्च-"शब्दासङ्गे यतो दोषो, मृगादीनां शरीरहा। सुखार्थी सततं विद्वान्,
शब्दे किमिति संगवान् ?॥१॥ पतङ्गानां क्षयं दृष्ट्वा, सद्योल्पप्रसङ्गतः । स्वस्थचित्तस्य रूपेषु, किं व्यर्थः सङ्गसम्भवः | M॥२॥ उरगान् गन्धदोषण, परतन्त्रान् समीक्ष्य कः। गन्धासक्तो भवेत् ? को वा, स्वभावं वा न चिन्तयेत् ॥३॥ वारसास्वादप्रसङ्गेन, मत्स्यादु (धु)च्छादनं यतः। ततो दुःखादिजनने, रसे कः सङ्गमामुयात् ? ॥४॥ स्पर्शाभिसक्कचित्तानां, हस्त्यादीनां समक्षतः । अस्वातन्त्र्यं समीक्ष्यापि, कः स्यात् स्पर्शनसङ्गमः ॥५॥ एवंविधानीन्द्रियाणि संसारवर्द्ध
नानि विषयलालसानि दुर्जयानि दुरन्तानि नामयन्तो नमोऽर्हा इति ॥ ६ अधुना परीपहद्वारावसरः, तत्र मार्गाच्यवनार्थ निर्जरार्थ च परिषोढव्याः परिषहाः, तत्र मार्गाच्यवनार्थ दर्शनपरीषहः है प्रज्ञापरीषहश्च, शेषा विंशतिनिर्जरार्थ, एते च द्वाविंशतिसङ्ख्याः क्षुत्पिपासाशीतोष्णदंशमशकनाम्यारतिस्त्रीचर्यानिष- G ॥५०७॥
द्याशय्याऽऽक्रोशवधयाचनाऽलाभदोगतृस्पर्शनमलसत्कारपुरस्कारप्रज्ञाअज्ञानदर्शनानि, अमीषां यथाक्रम सङ्केपतोऽयमवार्थ:-"क्षुधातः शक्तिमान् साधुरेषणां नातिलपयेत् । यात्रामात्रोद्यतो विद्वान् , अदीनोऽविक्लवश्चरेत् ॥१॥ पिपासितः
-X4CHANMAMARG
सङ्गमः । ॥५॥ एवंविधानी
SCORRC
। परीपहद्वारावरन्तान नामयन्तो नमोऽर्थी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org