SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ORRORACROCOCCURRICheck पथिस्थोऽपि, तत्त्वविद् दैन्यवर्जितः । शीतोदकं नाभिलपेत् , मृगयेत् कल्पितोदकम् ॥२॥शी तामिपातेऽपि यतिस्त्वग्वकास्त्रत्राणवर्जितः । वासोऽकल्प्यं न गृहीयादग्निं नो ज्वालयेदपि ॥३॥ उष्णततो न तं निन्दैच्छायामपि च संस्मरेत् । मान-18 ६ गात्राभिषेकादि, व्यजनं चापि वर्जयेत् ॥ ४॥ सन्दष्टो दंशमशकैस्वासं द्वेष न वा ब्रजेत् । न वारयेदुपेक्षेत, सर्वाहारप्रियत्ववित् ॥ ५॥ वासोशुभं न वा मेऽस्ति, नेच्छेत्तत्साध्वसाधु वा । लाभालाभविचित्रत्वं, जानन्नाग्न्येन विप्लुतः ॥७॥ गच्छंस्तिष्ठन्निपण्णो वा, नारतिप्रवणो भवेत् । धर्मारामरतो नित्यं स्वस्थचेता भवेन्मुनिः ॥६॥ सङ्गपङ्काः सुदुर्धावा, ४ स्त्रियो मोक्षपधार्गलाः। चिन्तिता धर्मनाशाय, यतोऽतस्ता न चिन्तयेत् ॥८॥ग्रामाद्यनियतस्थायी, सदा वाऽनियतालयः। विविधाभिग्रहयुक्तश्चर्यामेकोऽप्यधिश्रयेत् ॥९॥ श्मशानादिनिषद्याश्च, स्यादिकण्टकवर्जिताः । उपसर्गाननिष्टेष्टानेकोडभीरस्पृहः क्षमेत् ॥ १०॥ शुभाशुभासु शय्यासु, सुखदुःखे समुत्थिते ।सहेत सङ्गं नेयाच, स्वास्थ्यायेति च भावयन् ॥१॥ नाक्रुष्टो मुनिराकोशेत् , साम्या ज्ञानाद्यवर्जकः । अपेक्षेतोपकारित्वं, न तु द्वेषं कदाचन ॥१२॥ हतः सहेतैव मुनिः, प्रतिहन्यान्न साम्यवित् । जीवानाशात् क्षमायोगात्, गुणाप्तेः क्रोधदोषतः॥ १३ ॥ परदत्तोपजीवित्वाद्, यतीनां नास्त्ययाचितम् । यतोऽतो याचनादुःखं, शाम्येन्नेच्छेदगारिताम् ॥ १४ ॥ परकीयं परार्थ वा, लभ्येतान्नादि नेव वा । लब्धेन मायेनिन्देवा, स्वपरान्नाप्यलाभतः॥ १५॥ नोद्विजेत् रोगसम्प्राप्ती, नवाऽभीप्सेचिकित्सितम् । विपहेत तथाऽदीनः, श्रामण्यमनुपालयेत् ।। १६ ॥ अहताल्पाणुचेलत्वे, कादाचित्कं तृणादिषु । तत्संस्पोद्भवं दुःखं, सहेन्नेच्छेच्च तान् मृदून् ॥ १७॥ मलपङ्करजोदिग्धो, ग्रीष्मोप्णकदनादपि । नोद्विजेत् स्नानमिच्छेद्वा, सहेतोद्वर्तयेन च ॥ १८॥ उत्थानं पूजनं दानं, स्पृह Jain Education International For Private & Personal use only __www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy