________________
स्वरूपं
श्रीआवश्यकमलयगिरीयवृत्तौ नमस्कारे
॥५०४॥
SAMANAGERSECRETAREE
सर्वजीवानामपि संसारिणां पञ्चन्द्रियविषयाऽपि समति, एकेन्द्रियाणामपि बकुलादीनां तथोपलम्भात् , उक्तं च-"जं किर बउलाईणं दीसइ संसदितोवलंभोऽवि । तेणत्थि तदावरणक्खओवमसंभवो तेसिं ॥१॥" तस्मादुपयोगापेक्षया लब्ध्यपेक्षया या नैकेन्द्रियादिभेदव्यपदेशसंभवः, किन्तु निवृत्तिरूपद्रव्येन्द्रियापेक्षया, तस्याः प्रतिनियतैकेन्द्रियादिजातिभेदं प्रति नियतस-ख्याया भावात् , उक्तं च-"पंचिंदिओऽवि बउलो नरोव सबविसयोवलंभातो। तहवि न भन्नइ पंचिंदिओत्ति वझेन्दियाभावा ॥१॥” अमीषां च द्रव्यभावेन्द्रियाणामयं भावक्रमः-प्रथममिन्द्रियावरणक्षयोपशमरूपा लब्धिर्भवति, ततो बाह्याभ्यन्तरभेदभिन्ना यथास्वकर्मविपाकोदयं निवृत्तिः, तत आन्तरनिवृत्तेः शक्तिरूपमुपकरणं, तदनन्तरं चेन्द्रियार्थोपयोगः, तथा चाह-"लाभक्कमो उ लद्धी निवत्तुवगरणउवओगे य ॥" अमूनि च स्पर्शनादिभेदेन पंच भवन्ति, ततो वहुवचनम्, उक्तं च-"स्पर्शनरसनघ्राणचक्षुःश्रोत्राणीन्द्रियाणी"ति, तानि चानामितानि अलं दुःखायेति । अत्रोदाहरणानि । तत्र श्रोत्रेन्द्रिये उदाहरणम्-वसंतपुरे नयरे पुप्फसालो नाम गंधवितो, सो य अइसुस्सरो विरूवो य, तेण जणो हयहियओ कओ, तम्मि य नयरे सत्यवाहो दिसाजत्तं गतो, भद्दा य से भारिया, तीए केणवि कारणेण दासीओ पेसियातो, तातो सुणंतीतो अच्छंति, कालं न याणंति, चिरेण आगयातो, अंबाडियातो भणंति-मा भट्टिणीतो रुसह मज्झं, अम्हाहिं सुयं पसूणवि लोभणिजं, किमंग पुण सकन्नाणं?, ततो पुच्छइ-कहं ?, ताहिं कहियं, सा हियए चिंतेइ-अहह कहमहं पेच्छेन्जामि?, अन्नया तत्थ नगरे देवयाए जत्ता जाया, सबं च नगरं गयं, सावि गया, लोगोऽवि पणमिऊणं पडिएइ, पभायं वइ, सोवि गाइकण परिस्संतो परिसरे सुत्तो, सा य सत्यवाही दासीए समं गया, पणिवइत्ता देवउलं
॥५०४॥
Jain Education liter
For Private & Personal Use Only
T
ww.jainelibrary.org