________________
आ. सू. ८५
Jain Education International
पयाहिणीकरेइ, चेडीहिं दाइतो, एसोत्ति, सा संभंता ततो गया, पच्छा विरूवं दंतुरं दट्ठूण भणइ दिहं से रूवेण चैव वरं गेयं, तीए णिच्छूढं, चेइयं च णेणं, कुसीलवेहिं से कहियं, तस्स अमरिसो जातो, तीसे घरमूले पञ्चसकालसमए गाइउमारद्धो पउत्थवइयाए निबद्धं, जहा आपुच्छइ जहा तत्थ चिंतेइ जहां लेहं विसज्जइ जहा आगतो घरं पविसइ, सा चिंतेइ सम्भूयं, ताए अब्भुट्ठेमित्ति आगासतलातो अप्पा मुक्को, सा मया, एवं सोइंदियं दुक्खाय भवति ॥
चक्खिदिए उदाहरणं - महुराए नयरीए जियसत्तू राया, धारिणी देवी, सा पयईए धम्मसद्धा, तत्थ भंडीरवणं चेइयं, तत्थ जत्ता, राया सह देवीए नयरजणो य महया विभूतीए निग्गतो, तत्थ एगेण इब्भपुत्त्रेण जाणसंठियाए देवीए जवणियंतरविणिग्गतो सालत्तगो सनेउरो अईव सुंदरो दिट्ठो चलणो, चिंतियं च णेण-जीए एरिसो चलणो सा रूवेण तियससुंदरणवि अच्भहिया, अज्झोववण्णो, पच्छा गविट्ठा, का एसत्ति ?, नायं, तग्घर पच्चासन्न बीही गहिया, तीसे दास चेडीणं दुगुणं देइ, महामाणुसत्तणं च दाएइ, ततो हयहिययातो कयातो, देवीए साहति, संववहारो लग्गो, देवीए गंधाई ततो चेव गेहूंति, अन्नया तेण भणियं का एयातो महामोलगंधादिपुडियातो छोडेइ ?, चेडीए सिट्ठ-अम्हाणं सामिणित्ति, तेण एगाए पुडियाए भुजपत्ते लेहो लिहिऊण छूढो, यथा 'काले प्रसुप्तस्य जनार्द्दनस्य, मेघान्धकारासु च शर्वरीषु । मिथ्या न जल्पामि विशालनेत्रे !, ते प्रत्यया ये प्रथमाक्षरेषु ॥१॥ पच्छा उग्गाहिऊण विसज्जिया, देवीए उग्घाडिया, वाइतो लेहो, चिंतियं चणाएधिरत्थु भोगाणं, पडिलेहो लिहितो, यथा 'नेह लोके सुखं किंचिच्छादितस्यांहसा भृशम्। मितं च जीवितं नृणां तेन धम्र्मे मतिं कुरु ॥ १ ॥ पादप्रथमाक्षरबद्धो भावार्थः पूर्वश्लोकवदवसेयः, ततो बंधिऊण पुडिया न सुंदरा गंधत्ति विसज्जिया चेडीए, तीए
For Private & Personal Use Only
www.jainelibrary.org