SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्री आव श्यकमल यगिरीय वृत्तौ नमस्कारे ॥ ५०३ ॥ किमिराग ४ सारित्थो ॥” सर्वेषां क्रोधादीनां यथाक्रमं स्थितिफलान्येवं "पक्ख १ घउमास २ वच्छर ३ जावजीवा ४ णुगामिणो कमसो । देव १ नर २ तिरिय ३ नारय ४ गइसाहणहेयवो नेया ॥ १ ॥” लोभ उदाहरणं लुद्धनन्दः - पाडलि - पुत्ते नयरे नंदो वाणियओ, जिणदत्तो सावतो, जियसत्तू राया, सो तलायं खणावेइ, फाला दिट्ठा कम्मगरेहिं, सुरामोल्लंति दो गहाय वीहीए सावगस्स उवणीया, तेण नेच्छिया, नंदस्स वीहीए नीया, गहिया, भणिया-अण्णेऽवि आणेजाह, अहं चेव गिहिस्सामि, दिवसे २ गिण्हइ फाले, अन्नया गोरवारिहसयणिज्जामंतणए बलामोडीए नीओ, पुत्ता भणिया-फाले गिण्हिज्जह, सो गतो, ते य आगया, पुत्तेहिं फाला न गहिया, आकुट्ठा य गया पूयलियसालं, तेहिं ऊणगं मोलंति एगंते एडिया, किट्टं पडियं, दिट्ठा रायपुरिसेहिं, गहिया, जहावतं रण्णो कहियं, सो नंदो आगतो भणइ-गहिया नवत्ति, तेहिं भणियं किं अम्हेऽवि गहेण गहिया ?, तेण अतिलोलयाए एत्तियस्स लाभस्स फिट्टोऽहं पादाण दोसेणंति एगाए कुसीए दोऽवि पाया भग्गा, सयणो विलवति, ततो रायपुरिसेहिं सावगो नंदो य घेत्तूण राडलं नीया, पुच्छिया, सावगो भणइ| मज्झ इच्छापरिमाणाइरितं, अविय-कूडमाणंति, तेण न गहिया, सावओ पूइऊण विसज्जितो, नंदो सूलाए भिन्नो, सकुलो उच्छादितो, सावगो सिरिघरे ठवितो, एरिसो दुरंतो लोभो, एवंविधं लोभं नामयन्त इत्यादि पूर्ववत् ॥ अथेन्द्रियद्वारमुच्यते-तत्र इन्द्रियमिति कः शब्दार्थः १, उच्यते-' इदु परमैश्वर्ये' इन्दनादिन्द्रः, सर्वोपलब्धिसर्वोपभोगरूपपरमैश्वर्ययोगाज्जीवः, तस्य लिङ्गं तेन सृष्टं वा इन्द्रियं, 'इन्द्रिय' मिति निपातनसूत्रादिष्टरूपनिष्पत्तिः, तच्च द्विधा-द्रव्येन्द्रियं भावेन्द्रियं च तत्र निर्वृत्त्युपकरणे द्रव्येन्द्रियं निर्वृत्तिनाम प्रतिविशिष्टः संस्थानविशेषः, साऽपि द्विधा बाह्या अभ्यन्तरा Jain Education International For Private & Personal Use Only लोमे व्धनन्दः ॥ ५०३ ॥ www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy