________________
Jain Education intera
कहेत्ता गतो सागेयं नगरं, परिणीया अणेण कोसलाउरे नंदस्स घूया सिरिमती, भाउणा य से तीसे भगिणी कंतिमई, सुयं च णेहिं ततो गाढमघिती जाया, विसेसतो तीसे, पच्छा तेसिं समागमसंववहारो वोच्छिन्नो, सा धम्मपरा जाया, पच्छा पवइया, कालेण विहरंती पवत्तिणीए समं साकेयं गया, पुचभाउज्जायाओ उवसंताओ, भत्तारा व तातिं न मुटु, एत्यंत| रंमिय से उदितं नियडिनिबंधणं बिइयं कम्मं, पारणगे भिक्खटुं पविट्ठा, सिरिमती वासघरं गया हारं पोयइ, तीए अब्भुट्ठिया, साहारं मोचूण भिक्खडमुट्ठिया, एत्थंतरंमि चित्तकम्मोइण्णमऊरेण सो हारो गिलितो, तीए चिंतियं- अच्छरियमिणं, पच्छा साडगद्धेणं ठइयं, भिक्खा पडिग्गहिया निग्गया य, इयरीए जोइयं जाव नत्थि हारोत्ति, तीए चिंतियं - किमेयं ?, अच्छरियमिणं, पच्छा परियणो पुच्छितो भणइ-न कोइ एत्थ अजं मोत्तूण पविट्ठो, तीए अंबाडितो, पच्छा फुई, इयरीए पवत्तिणीए सिहं, तीए भणियं विचित्तो कम्मपरिणामो, पच्छा उग्गतरतवरया जाता, तेसिं चाणत्थ भीयाणं न तं नेडुं ओगाहइ, सिरिमतिकंतिमतीतो भत्तारेहिं हसिजंति, न य विपरिणामंति, तीएवि उग्गतवरयाए कम्मं सेसीकयं एत्यंतरंमि सिरिमती भत्तारसहाया वासघरे चिट्ठइ, जाव मोरेणं चित्तातो उयरिऊण निगलितो हारो, ताणि संवेगमावण्णाणिअहो से भयवतीए महत्थ ( प्प ) या जन्न सिट्रुमेयंति खामिउं पयट्टाणि, एत्थंतरंमि से केवलनाणमुप्पन्नं, देवेहिं महिमा कया, तेहिं पुच्छियं, तीएवि साहिओ परभववुरांतो, ताणि पवइयाणि, एरिसी दुहावहा माया । एवंविधां मायां नामयंत इत्यादि पूर्ववत् ॥ लोभो नामादिभेदाच्चतुष्पकारः, तत्र कर्मद्रव्यलोभो योग्यादिभेदाश्चतुर्विधाः पुद्गलाः, नोकर्म्मद्रव्यलोभ आकरमृत्तिका, चिक्कणिका इत्यर्थः, भावलोभस्तत्कर्म्मविपाकः, तस्य भेदाश्चत्वारः - “ लोहो हलि६ १ खंजण २ कदम ३
For Private & Personal Use Only
ww.jainelibrary.org