________________
2-4-64k
अप्रशस्त. द्वेषे नाविका नयाश्च
स्कारे
श्रीआव- राया तत्थेव आगतो ॥ अमुं गोवावि पदंति, सो विहरंतो साहू तत्य समोसड्डो, आरामे ठिओ, आरामिओ पदइ, तेण श्यकमल-13 पुच्छिओ साहइ, तेण भणियं-अहं पूरेमि, 'एएसिं घायगो जो उ, सोवि इत्येव आगतो' ॥ सो घेतूण रणो समीवं गतो, यगिरीय- पढइ, राया सुणंततो मुच्छितो. सो हम्ममाणो भणइ-कवं काउं अहं न याणामि, लोगस्स कलिकरंडो एसो मे समणेण वृत्तो नमः | दिन्नो, राया तत्थ मणूसे विसजेइ, जइ अणुजाणह वंदतो एमि, आगतो, सड्ढो जातो, साहूवि आलोइयपडिकतो, एवं
| संसारवद्धणो दोसो जेहिं नामितो ते अरिहा ॥ इह रागद्वेषो क्रोधाद्यपेक्षया नयैः पर्यालोच्येते, तत्र यद्यपि नया नगमा
दादयः सप्त, तथापि नैगमः सामान्यग्राही सङ्ग्रहे विशेषग्राही व्यवहारेऽन्तर्भवतीति पभिरेव सहादिभिर्विचारः, तत्र ॥४९ ॥
| सङ्ग्रहस्याप्रीतिजातिसामान्यतः क्रोधमानी द्वषः मायालोभौ तु प्रीतिजातिसामान्याद्रागः, उक्तंच-"कोहं वा माणं वा अपीतिजाईतों संगहो दोसं । माया लोमे य सपीइजाइसामन्नतो रागं ॥१॥" व्यवहारश्च क्रोधमानमाया द्वेषः, मायाया अपि परोपघाताय प्रयुज्यमानत्वेनाप्रीतिजातावन्तर्भावात् , लोभस्तु न्यायोपादानमूर्छात्मको रागः, उक्त च-"मायपि दोसमिच्छइ ववहारो जं परोवघायाय । नायोवायाणोच्चिय मुच्छालाभोत्ति तो रागो ॥१॥" ऋजुसूत्रस्य | क्रोधस्तावदप्रीतिरूपत्वात् द्वेपः, मानमायालोभास्तु भाज्याः, कदाचित्रागः कदाचिद्वेषः, तथाहि-यदा मानोऽहङ्कारोपयोगात्मकस्तदाऽऽत्मनि बहुमानेन प्रीतियोगादागो, यदा तु स एव परगुणविद्वेषोपयोगात्मकः तदानीमप्रीतिरूपत्वाद् द्वेषः, एवं मायालोभावपि परोपघाताय व्याप्रियमाणो द्वेषः, स्वशरीरस्वधनस्वजनादिषु मूर्योपयोगकाले तु तावेव रागः, अभिष्वङ्गात्मकत्वात् , उक्तंच-"माणोरागोत्ति मतो साहंकारोवयोगकालम्मि । सो चेव होइदोसो परगुणदोसोवयोगमि ॥१०॥
ARCH
॥४९९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org