SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ प्रपोदाते [४ क्त्वद्वारे निश्चयव्यवहारनयाभ्यां विचारः, तत्र व्यवहारनयो मन्यते-मिथ्यादृष्टिरज्ञानी च सम्यक्त्वज्ञानयोः प्रतिपद्यमा-निश्चयव्य. नको भवति, न तु सम्यक्त्वज्ञानसहितः, निश्चयनयस्तु ब्रूते-सम्यग्दृष्टिज्ञानी च सम्यक्त्वज्ञाने प्रतिपद्यते, न तु मिथ्याह- वहाराभ्या ष्टिरज्ञानी च, आह च भाष्यकृत्-"सम्मत्तनाणरहियस्स नाणमुप्पजइत्ति ववहारो। नेच्छइयनओ भासइ उप्पजइ तेहिं ज्ञानलाभ: सहियस्स ॥१॥(४१४ वि०)" तत्र व्यवहारः परपक्षदूषणाय स्वपक्षसाधनाय च प्रत्यवतिष्ठते-यदि नाम सम्यग्दृष्टिज्ञानी च सम्यक्त्वज्ञाने प्रतिपद्यते इत्यभ्युपगमस्ततस्तत्सम्यक्त्वं ज्ञानं च जातमसावुत्पादयति, न च जातं भूयो जायते, जातत्वादेव, निष्पन्नघटवत् , प्रयोगश्चात्र-यद्विद्यमानं तत्केनचिदपि कर्तुं न शक्यं, यथा पूर्वनिष्पन्नो घटः, विद्यमाने च सम्यग्दृष्टेः सम्यक्त्वज्ञाने इति, विपक्षे बाधकं प्रमाणमनवस्थाप्रसङ्गः क्रियावैफल्यं च, तथाहि-यदि कृतमपि क्रियते सहि कृतत्वाविशेषात् भूयो भूयः करणप्रसङ्गः, पूर्वनिष्पन्नत्वेन क्रियायाः फलाभावान्नष्फल्यमिति, अन्यच्च-प्रत्यक्षबाधा, तथाहि-सर्वमपि कार्य घटादि पूर्वमभूतं भवत् दृश्यते, नतु भूतं, अथ क्रियाकालनिष्ठाकालयोरभेदादेवमुच्यते सम्य-10 ग्दृष्टिानी च सम्यक्त्वं ज्ञानं च प्रतिपद्यते इति, तदप्ययुक्तं, क्रियाकालनिष्ठाकालयोरभेदस्याभावात्, प्रत्यक्षत एवं घटादिक्रियाकालस्य दीर्घतयोपलभ्यमानत्वात्, न खल्वारम्भ एव शिबकाद्यद्धायां वा घटादिकार्य पश्यामः, किन्तु विवक्षितक्रियाकालपर्यन्ते, एवमत्रापि न श्रवणाचारम्भ एव ज्ञानं, किन्तु तदन्त इति मिथ्यादृष्टिरज्ञानी च सम्यक्त्वज्ञानयोः प्रतिपच्चा,न सम्यग्दृष्टिनिी चेति, उक्तंच-"ववहारमयं जायं न जायए भावतो कयघडोब । अहवा कयंपि किजइ किजा | निच्चन य समत्ती ॥२॥ किरियावेफलंचिय पुषमभूयं च दीसए होतं । दीसइ दीहो य जतो किरियाकालो घडादीणं ॥२॥ ACAKARANASALACE CARRARAKES Jain Education Inter For Private & Personal use only C rjainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy