________________
उपोद्धाते
निसान कियन्तः प्रतिपद्यन्ते । इति, सर्वे वा कियन्तः! इति, चशब्दः समुच्चये, तथा क्षेत्रं वक्तव्यं, कियति क्षेत्रे
सदादीति मतिजा सम्भवति, तथा स्पर्शना च वक्तव्या, यथा कियत् क्षेत्र मतिज्ञानिनः स्पृशन्ति, अथ क्षेत्रस्य स्पर्शनायाश्च कः। द्वाराणि ॥१९॥
पतिविशेषः १. उच्यते, यत्रावगाहस्तत् क्षेत्र, स्पशेना तु तद्बाह्यतोऽपि भवति, तथा परमाणमधिक्रयोक्तम-"एगपएसोगाहो गत्यादयो
सत्तपएसा य से फुसणा (४३२ वि०)।" च शब्दः पूर्ववत्, काल:-स्थितिलक्षणो मतिज्ञानस्य वाच्यः, चशब्दः पूर्ववत्, अन्तरं 8 मार्गणाः हैच-एकदा प्रतिपद्य वियुक्तः कियता कालेन पुनरपि तत् प्रतिपद्यते इत्येवंरूपं तस्य वक्तव्यं, तथा मतिज्ञानिनःशेषज्ञा- गा. १३-५
निनां कतिभागे वर्तन्ते इत्येवं भागो वक्तव्यः, तथा कस्मिन् भावे मतिज्ञानिनो वर्तन्ते इत्येवं भावो भणनीयः, तथा अल्पबहत्त्वं वक्तव्यं, अथ भागद्वारादेवायमर्थोऽवगतस्ततः किमनेन द्वारेण , न, अभिप्रायापरिज्ञानात, इह मतिज्ञानिनामेव पर्वप्रतिपन्नप्रतिपद्यमानकानां परस्परमल्पबहुत्वं वक्तव्यं, भागस्तु शेषज्ञानापेक्षया इति, एष गाथासमुदायार्थः। सम्प्रति प्रागुपन्यस्तगाथाद्वयेनाभिनिबोधिकज्ञानस्य सत्पदप्ररूपणताद्वारावयवार्थः प्रतिपाद्यते-आभिनिवोधिकज्ञानं | किमस्ति नास्तीति , अस्ति, यद्यस्ति व तत् १, तत्र गतिमङ्गीकृत्यालोच्यते, सा गतिश्चतुर्विधा, तद्यथा-नरकगतिस्तिर्यग्गतिः मनुष्यगतिर्देवगतिश्च, तत्र चतुष्प्रकारायामपि गतो आभिनिबोधिकज्ञानस्य पूर्वप्रतिपन्ना नियमतो विद्यन्ते.
x ॥३९॥ प्रतिपद्यमानास्तु विवक्षितकाले भाज्या:-कदाचिद् भवन्ति कदाचिन्नेति, तत्र (ते) प्रतिपद्यमाना अभिधीयन्ते ये तत्प्रथमतया आभिनिबोधि प्रतिपद्यन्ते, ते प्रथमसमयवर्तिनः प्रतिपद्यमानाः, शेषेषु समयेषु तु पूर्वप्रतिपन्नाः, तथा 'इंदिए'त्ति इन्द्रियाण्यङ्गीकृत्य-मृग्यते, तत्र पञ्चेन्द्रियाः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु भाज्या, द्वित्रिचतुरिन्द्रि
CRORSCRIKAA%%%
X
+
Jain Education literational
For Private & Personal use only
A
mww.jainelibrary.org