________________
मतेर
उपोद्धात
णासङ्ग्येयभागवत्तित्वस्य भावादिति, चतुर्थे समये चतुःसामयिक्यां व्याप्ती मध्यान्तरालपूरणात् समस्त लोकव्याप्तिः, लोक
पञ्चसामयिक्यां तु व्यासौ चतुर्थसमये लोकस्य सङ्ख्येयभागे भाषायाः सङ्ख्येयो भागः, तस्यां तस्य मथिसमयत्वात् , तस्य | भाषाभाग॥३८॥
|च सङ्येयभागवर्तित्वस्य प्रागेव भावितत्वात्, पञ्चमसमये तु पञ्चसामयिक्यां व्याप्ती मध्यान्तरालपूरणात् समस्तलो. व्याप्तिः कव्याप्तिः, एतच्च महाप्रयत्नवक्तनिसृष्टद्रव्यापेक्षया द्रष्टव्यं, मन्दप्रयत्नवक्तृनिसृष्टानि तु लोकासङ्ख्ययभाग एव वर्तन्ते, दण्डादिक्रमेण तेषां लोकापरणासम्भवात् , त्रिसमयव्याप्तौ चतुःसमयव्याप्तौ पञ्चसमयव्याप्तौ च च्यादिषु समयेष्वापरिते लोके कार्थाः लोकस्य चरमान्ते भाषाया अपि चरमान्तो भवति, किमुक्तं भवति!-लोके निष्ठां गते भाषाऽपि निष्ठां यातीति, उक्तं च- गा, १२ "आपूरियंमिलोगेदोण्हवि लोगस्स तह य भासाए। चरमते चरमंतो चरमसमयंमि सबत्थ ॥१॥ (३९१ वि०" अस्याक्षरगम-18
निका- 'सर्वत्र' त्रिसामयिक्यां चतुःसामयिक्यां पञ्चसामयिक्यां च व्याप्तौ चरमे समये-यादिरूपे आपरिते लोके द्वयोरपि,IG ★ाएतदेव व्याचष्टे-लोकस्य तथा भाषायाश्चरमान्ते चरमान्तो भवति, तत उक्तम्-"लोगस्स य चरमंते, चरमंतो होइन
मासाए इति, इह 'तत्त्वभेदपर्यायैाख्या',तत्र तत्त्वतो भेदतश्च मतिज्ञानस्वरूपमुकम् , इदानीं नानादेशजविनेयगणसु-18 खप्रतिपत्तये तत्पर्यायशब्दानभिधित्सुराह
॥३८॥ "हा अपोह वीमंसा, मग्गणा य गवेसणा । सण्णा सई मई पण्णा, सवं आभिणिवोहियं ॥ १२॥" 2 'ईह चेष्टायां' ईहनमीहा-सतामर्थानामन्वयिनां व्यतिरेकिणां च पोलोचना, तथा अपोहन अपोहो निश्चय इत्यर्थः, विमर्शनं विमर्शः, अपायात् पूर्व ईहाया उत्तरः प्रायः शिरकण्डूयनादयः पुरुषधा अत्र घटन्ते इति सम्प्रत्ययः,
FACHAK-MARKARBAC
JainEducational
For Private & Personal Use Only
Tww.jainelibrary.org