SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ भाषायाः असत्येयभामा, चतुःसमयव्याप्तावपि प्रथमसमये लोकमध्यमाचप्रवेशो द्वितीयसमये तु. दण्डसमुद्भवः, पञ्चसमयव्याप्तौ तु प्रथमसमये भाषाद्रव्याणां विदिशो दिशि गमनं द्वितीयसमये लोकमध्यमावप्रवेश इत्युभयत्रापि प्रथमसमये द्वितीयसमयेपोकासययभागेभाषाया असोयोभागा, त्रिसमयल्याप्तौतृतीये समये भाषाया। समस्तलोकव्याप्तिः, चतुःसमयव्याप्तौ तृतीयसमये लोकस्य सङ्ख्येये भाषायाः सत्येयो भागः, कथमिति चेत्, उच्यते, स्वयम्भूरमणपश्चिमपरतटवर्तिनि लोकान्ते त्रसनाच्या वहिवा पश्चिमदिशि स्थित्वा युवतो भाषकस्य प्रथमसमये चतुरङ्गलादिबाहल्यो रजुदीर्घो दण्डः तिरश्चीनं गत्वा स्वयंभूरमणपूर्वपरतटवर्तिनि लोकान्ते लगति, ततो द्वितीयसमये तस्माद्दण्डाधिश्चतुर्दशरजूच्छ्रितः पूर्वापरतिरश्चीनतया रज्जुविस्तृतः पराघातवासितद्रव्याणां दण्डो निर्गच्छति, लोकमध्ये तु पराघातवासितद्रव्याणामेव चतुरालादिवाहल्यं रज्जु विस्तीर्ण दण्डद्वयं विनिर्गत्य स्वयम्भूरमणदक्षिणोत्तरवर्तिलोकान्तयोर्लगति, एवं| च सति चतुरालादिवाहल्यं सर्वतो रजुविस्तीर्ण लोकमध्ये वृत्तं छत्वरं सिद्धं भवति, तृतीयसमये तु धोव्यवस्थितदण्डाचतुर्दिकूप्रसृतः पराघातवासितद्रव्यसमूहो मन्थानं साधयति, लोकमध्यव्यवस्थितसर्वतोरजुविस्तीर्णछत्वरायाधः प्रस्तः पुनः स एव सनाडी समस्तामपि पूरयति, एवं च सति सर्वापि त्रसनाडी ऊर्धाधोव्यवस्थितदण्डमथिभावेन तदधिकं च लोकस्य पूरितं भवति, एतावच्च क्षेत्रं लोकस्य सङ्ख्याततमो भागः, तथा च सति चतुःसामयिक्या व्याप्तेः तृतीयसमये लोकस्य साधेयतमे भागे भाषाया अपि समस्तलोकव्यापिन्याः सङ्ख्यांततमो भागः, पञ्चसामयिक्यास्तु व्यासः तृतीयसमये लोकासयतमे भागे भाषाया असङ्ख्येयतमो भागः, तस्यां तस्य दण्डसमयत्वात् , तत्र चोकप्रकारे 4-CACACANCE % ANAS Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy