SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ क दिना लोक उपोदाते न्यतमस्यां दिशि व्यवस्थितो भाषकः तदा वामदक्षिणपृष्ठो॰घोदिशामलोकेन स्खलितत्वात् भाषाद्रव्याणां प्रथमसमये द त्रिसमया लोकमध्ये प्रवेशः, शेषास्तु त्रयः समयास्तथैव, यदा तु त्रसनाच्या बहिर्विदिग्व्यवस्थितो भाषको वक्ति तदा पुद्गलानामनुश्रेणिगमनात् समयद्वयेन शब्दद्रव्याणामन्तर्नाडीप्रवेशस्तद्यथा-प्रथमसमये विदिशो दिशिगमनं द्वितीये त्वन्तर्ना- भाषया डीप्रवेशः, शेष समयत्रयं पूर्ववदित्येवं पञ्चभिः समयैः सकललोकापूरणं, उक्तं च-"पढमसमए च्चिय जतो मुक्काई जति छद्दिसिं ताई। बीयसमयंमि तेच्चिय छइंडा हेति छम्मंथा॥ मंथंतरेहि तइए समए पुण्णेहिं पूरिओ लोगो। चउहिं समएहिं व्याधिः पूरइ, लोकंते भासमाणस्स ॥२॥ दिसिवठियस्स पढमो तिगमे ते चेव सेसया तिन्नि । विदिसिट्ठियस्त समया पंचाइगमंमि दाजे दोनि ॥२॥(३८४-५-६वि.)' अत्रातिगमः-प्रवेशः, शेषं प्रतीतं । अन्ये जैनसमुद्घातगत्या सकललोकापूरणमभिमन्यन्ते, तद्यथा-प्रथमसमये अधिोमात्रगमनात् दण्डो द्वितीयसमये कपाटः तृतीयसमये मन्धाश्चतुर्थसमयेऽपान्तरालापूरण. मिति, उच-"जइणसमुग्धायगइऍ केई भासंति चाहिं समरहिं । पूरइ सयलो लोगो अण्णे पुण तीहिं समएहिं ॥१॥" इति, तदेतदयुक्तम् , तेषां ह्याद्यसमये भाषाद्रव्याणामूधिोगमनात् शेषदिक्षु तेषामभावस्तदभावाच पराघातवासितद्रव्याणामप्यसम्भवान्मिश्रशब्दश्रवणासम्भवः, अथ च-भासासमसेढीतो सई जं सुणइ मीसयं सुणइ।' इत्यनेनाविशेषण |दिक्षु मिश्रशब्दश्रवणमुक्कमिति सूत्रविरोधः, अथ 'व्याख्यानतो विशेषपतिपत्तिर्नहि सन्देहादलक्षणते तिवचनादू धो|दिगद्धयवर्चिदण्ड एक मिश्रशन्दश्रवणमुकं द्रष्टव्यं, न शेषदिविति,नन्वेवमपि त्रिभिः समयैर्लोकापूरणमापद्यते, न चतु:#समयसम्भवः, कथमिति चेत्, उच्यते, स खलु दण्ड जाधो गच्छन् अविशेषेण चतसृष्वपि दिक्षु शब्दप्रायोग्यद्रव्याणि KAACANCE% A C % Jain Education For Private & Personal Use Only T ww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy