SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ उपोदातेच स्वरूपमुदाहरणयुक्तं प्रज्ञापनासूत्रादवसातव्यं ॥ नन्वौदारिकादिहाति मुश्चति च भाषामित्युकं, ततः सा मुकाभापालोकसती उत्कर्षतः कियत् क्षेत्रं व्यामोति !, उच्यते, समस्तमेव लोकं, यद्येवं तर्हि- .. भागेप्रमो. ॥ ३५॥ "कइहिं समएहिं लोगो भासाए निरंतरं तु होइ फुडो। लोगस्स यकइभागे कइ भागो होइ भासाए॥१०॥" त्तरी गा. * कतिभिः समयैलोक्यत इति लोकः, चतुर्दशरज्वात्मकः क्षेत्रलोकः परिगृह्यते, भाषया निरन्तरमेव भवति स्पृष्टो-व्याप्तः पूर्ण इत्यनान्तरं, लोकस्य च कतिभागे कतिभागो भवति भाषायाः१॥ अत्रोच्यते"चउहिं समएहिं लोगो भासाए निरंतरं तु होइ फुडो। लोगस्स य चरिमंते चरिमंतो होइ भासाए ।। ११॥"* चतुर्भिः समयैर्लोको भाषया निरन्तरमेव भवति स्पृष्टो-व्याप्तः, किं सर्वयैव भाषया उत विशिष्टया ?, उच्यते, विशिष्टया, तथाहि-इह कश्चिद्वका मन्दप्रयत्नो भवति कश्चिन्महाप्रयतः, तत्र यो मन्दप्रयत्नो वका स यथारूपाणि शब्दद्रव्याणि गृहीतवान् तथारूपाण्येवाभिन्नानि उपजातमन्दशब्दपरिणामानि निसृजति, तानि च तथा निसृष्टानि मन्दप्रयत्ननिसृष्टत्वात् परिस्थूराणि, अत एव तदन्यद्रव्यवासनोत्पादपाटवरहितान्यसङ्ख्येयखण्डशो भिद्यते, भिद्यमानानि च ४ सङ्ख्येयानि योजनानि गत्वा शब्दपरिणाम विजहति [१७५०], यस्तु महाप्रयत्नो वक्ता, स खल्वादानप्रयत्नेनापि भित्त्वैव दिगृह्णाति, गृहीत्वा च शब्दपरिणाममपि तेषामत्युत्कटमुत्पादयति, उत्पाद्य च निसर्गप्रयत्नेन भूयो भित्त्वा निसृजति, तानि ॥३५॥ |च तथा निसृष्टानि सूक्ष्मत्वादतिप्रभूतत्वादत्युत्कटशब्दपरिणामत्वाच्च तदन्यानि बदनि द्रव्याणि वासयन्ति तदन्यद्रव्यवासकतया षट्स्वपि दिक्षु अनन्तगुणवृद्ध्या परिवर्द्धमानानि लोकान्तमामवन्ति, शेषं तु तत्पराघातवासितानि द्रव्याणि CACACANCY व भवति महाप्रयता, निसृजति, भिद्यते, भिद्यमाव Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy