SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ CAUSESS णादुपरमात्, अपान्तराळवर्तिषु समयेषु ग्रहणनिसर्गों, स्थापना-जननननननन ग्रहणनिसर्गप्रयतावासना परस्परविरोधिनौ ततः कथमेकस्मिन् समये तो युज्येते, नैपनि नि नि नि नि दोषा, एकस्मिन् समये कर्मादाननिसर्गक्रियावत् उत्पादव्ययक्रियापत् अङ्गल्याकाशसंयोगविभागकियावच ग्रहणनिसर्गक्रियायस्यापि सद्भावोपपत्ते, एकस्मिन् समये यथा जीवस्वाभाब्यात् द्वावुपयोगौ न भवतो 'जुगवं दो नत्थि उवओगा' इति वचनात्, क्रियास्तु बहयोऽपि घटन्त एव, कायवाङअनाक्रियाणामेकस्मिन्नपि समये युगपत्प्रवृत्तिदर्शनात्, आह भाष्यकृत"गहणनिसग्गपयत्ता परोप्परविरोहिणो कहंसमए । समए दो उवओमा न होज किरियाण को दोसो! ॥१॥"(३४३वि.) पदुकं 'गृहाति कायिकेन चेत्यादि, तत्र कायिको योगः पञ्चप्रकार:-औदारिकवैक्रियाहारकतैजसकार्मणभेदात्, तत् किं पश्चप्रकारेणापि कायिकेन गृहाति आहोश्चिदन्यथेत्याशङ्कासम्भवे तदपनोदार्थमिदमाह- .. तिविहंमि सरीरंमी जीवपएसा हवंति जीवस्स । जेहि उ गेण्हह गहणं तो भासह भासतो भासं॥८॥ 'त्रिवि त्रिप्रकारे शीर्यत इति शरीरं 'कृशपूलमंजिकुटिपटिकंडिशोडिहिंसिभ्य ईर' इति ईरः प्रत्यया, तस्मिन् औदारिकवैक्रियाहारकाणामन्यतरस्मिन्नित्यर्थः, जीवति-प्राणान् धारयतीति जीवस्तस्य प्रदेशा जीवप्रदेशा भवन्ति, एतावत्युच्यमाने भिक्षोः पात्रमित्यादौ षष्ठया भेदेऽपि दर्शनान्मा भूत् भिन्नप्रदेशतया शिष्याणामप्रदेशात्मसम्प्रत्यय इत्यत आइ-जीवस्य, जीवप्रदेशा जीवस्य भवन्ति-जीवस्यात्मभूता भवन्ति, अनेन निष्प्रदेशजीववादनिराकरणमाह, सति निष्प्रदेशत्वे करणचरणोरुग्रीवाद्यवयवसंसर्गाभावप्रसके भेदाभेदविकल्पाभ्यामयोगात्, तथाहि-करादिसम्बद्ध ब्वन Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy