SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ उपोद्धाते महणानक गयोः सा. न्तरनिर. न्तरवि. चारः SAXSASALANCE णात्, तथा श्रुतविरोधश्च, तथाहि प्रज्ञापनायां भाषापदे सूत्रमिदं-"अणुसमयमविरहियं निरंतरं गेण्हई' इति, अत्र च प्रतिसमयग्रहणप्रतिपादनेन प्रतिसमयनिसर्गप्रतिपादनमपि द्रष्टव्यं,गृहीतस्य द्वितीयसमयेऽवश्यं निसर्गात, एका न्तरग्रहणमोक्षाभ्युपगमे चाधिकृतसूत्रविरोधः, अथ सूत्र एव साक्षादुक्तं-"संतरं निसिरह नो निरंतरं, एगेण समएणं गेण्हइ एगेणं समएणं निसिरई" इत्यादि, ततः कथमधिकृतसूत्रविरोधः?, तदेतदयुक्तम् , सूत्रार्थसम्यकपरिज्ञानाभावात् , इह निसर्गोऽपि ग्रहणापेक्ष इति सान्तरोऽभिहितः, तथाहि-यथाऽऽद्यसमयादारभ्य प्रतिसमयं ग्रहणं नैवं निसर्गः प्रथमसमये तस्याभावादिति ग्रहणापेक्षयाऽसौ सान्तरस्तत उक्तं 'संतरं निसिरह नो निरंतर'मिति, अथ ग्रहणमप्येवं निसर्गापेक्षया सान्तरमापद्यते, न चैतत्सूत्रे सान्तरमभिहितं, तस्माद्यत्किञ्चिदेतद् व्याख्यानमिति, तदयुक्तम् , ग्रहणं हि स्वतन्त्रं, प्रथमसमये निसर्गमन्तरेणापि तस्य भावात् , ततो नैवादस्तदपेक्षया सान्तरं, निसर्गस्तु ग्रहणपरतन्त्रं अगृहीतस्य |निसर्गायोगादिति पूर्वपूर्वग्रहणसमयापेक्षया सान्तरव्यपदेशः, यद्येवं तत एतत्सूत्रं कथं नीयते-एकेन समयेन गृहाति एकेन निसृजतीति !, उच्यते, सान्तरं निसृजति नो निरन्तरमित्युक्तं, एतच्चावसीयते-यत् एकेन समयेन गृह्णाति एकेन समयेन | निसृजति, किमुक्कं भवति?-यानि यानि यस्मिन् यस्मिन् समये गृहीतानिशब्दद्रव्याणि तानि तानि तत्तद्ग्रहणसमयानन्तरसमये सर्वाणि निसृजति, ततो ग्रहणापेक्षया सान्तरो नो निरन्तर इति, अथवा एकेन-आयेन समयेन गृह्णाति 'सर्व| वाक्यं सावधारणमिष्टितचावधारणविधि'रिति न्यायाद् गृहात्येव, नतु निरजति, द्वितीयसमयादारभ्य निसर्गस्य प्रवृचे, दा प्रथमसमये पूर्वगृहीतद्रव्यासम्मवाद, तथा एकेन-पर्यन्तवार्चिना समयेन निसजति-निसजत्येव, न तु गृहाति, भाष Jain Education International For Private & Personal use only J Akwwjainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy