SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ नपोताते ।३१॥ +4%AAAA%AA% मेतावत्येव शक्तिर्यद् द्वादशादिभ्य एव योजनेभ्य आगतान् शब्दादीन गृह्णन्ति, न परतः, पक्षुरपि सातिरकयोजनलक्षान्त-1 इन्द्रियव्यवस्थितं, न परतोऽपीति, तथा द्वादशभ्यो नवभ्यश्च योजनेभ्यः परतः समागतानां शब्दादिद्रव्याणां तथाविधप- विषयमानं |रिणामाभावाच, परतो हि समागताः शब्दादिपुद्गलास्तथास्वाभाव्यान्मन्दपरिणामास्तथोपजायन्ते येन स्वविषयं श्रोत्रा- 1शब्दश्रवणे दिविज्ञानं नोत्पादयितुमीशाः, आह च भाष्यकृत्-"बारसहिंतो सोत्तं सेसाणि उ नवहिं जोयणेहितो। गेण्हंति पत्तमत्थं| दिग्विदिएत्तो परतो न गेण्हंति॥दबाण मंदपरिणामयाए परतोन इंदियबलं"ति, (३४८॥वि.) मनसस्तु न क्षेत्रतो विषयपरिमाणं, | शोर्भेदः पुद्गलमात्रनिवन्धनाभावात्, इह यत्पुद्गलमात्रनिबन्धनियतं न भवति न तस्य विषयपरिमाणं, यथा केवलज्ञानस्य, गा.६ न भवति च पुद्गलमात्रनिबन्धनियतं मन इति, विषयपरिमाणं हि पुद्गलमात्रनिबन्धनियततया व्याप्तं, तथाहि-यस्य | विषयपरिमाणमस्ति तत्पुद्गलमात्रनिबन्धनियतं दृष्टं, यथाऽवधिज्ञानं मनःपर्यायज्ञानं वा, तत एवं व्याप्यव्यापकभावप्र. तिबन्धनिश्चये व्यापकाभावे व्याप्याभाव इति व्यापकानुपलब्धिरियं, आह च भाष्यकृत्-"अवरमसंखेजङ्गलभा४ गातो नयणवजाणं ॥ संखेजइभागातो नयणस्स मणस्स न विसयपरिमाणं पोग्गलमित्तनिबंधाभावातो केवलस्सेव ॥१॥" (३४९-३५०वि.) इह 'स्पृष्टं शृणोति शब्दमित्युक्त, तत्र किं शब्दप्रयोगोत्सृष्टान्येव केवलानि शब्दद्रव्याणि शृणोति रा॥३१॥ उतान्यान्येव तद्वासितानि आहोश्चिन्मिश्राणीति चोदकाभिप्रायमाशयन तावत्केवलानि,तेषांवासकत्वात् , तद्योग्यद्रव्यस४ माकुलत्वाच सकललोकस्य, किन्तु मिश्राणि तद्वासितानि वा, न केवलानि गृहातीत्यमुमर्थमभिधित्सुराह भासासमसेडीतो सहज सुणइ मीसयं मुणइ । वीसेढी पुण सई सुणेइ नियमा पराघाए ॥६॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy