________________
उपोद्घाते
श्रितानीन्द्रियाणि इति तेषां विषयपरिमाणमुच्छ्याङ्गुलेने ति, तदप्ययुक्तं, इन्द्रियाणामपि के पाश्चित् पृथुत्वत्य आत्माङ्गुलेन |8|
विषयमान मीयमानत्वाभ्युपगमात्, अन्यथा त्रिगव्यूतादिमनुष्याणां रसाद्यभ्यवहारव्यवच्छेदप्रसक्तेः, तथाहि-त्रिगव्यूतादीनां मनु
अङ्गुलवि
चार: |प्याणां षड्गव्यूतादीनां च हस्त्यादीनां स्वस्वशरीरानुसारितया अतिविशालानि मुखानि जिह्वाश्च, ततो यधुच्छ्रयाङ्गलेन तेषां क्षुरप्राकारतयोक्तस्याभ्यन्तरनिवृत्त्यात्मकस्य जिह्वेन्द्रियस्याङ्गुलपृथक्त्वलक्षणो विस्तारः परिगृह्यते तदा अल्पतया न तत् सर्वा जिह्वां व्याप्नुयात्, सर्वथा व्यापित्वाभावे च योऽसौ बाहुल्येन सर्वात्मनाऽपि जिह्वया रसवेदनलक्षणः प्रतिप्राणि प्रसिद्धो व्यवहारः स व्यवच्छेदं यायात् , एवं घ्राणादिविषयेऽपि यथायोगं गन्धादिव्यवहारोच्छेदो भावनीयः, तस्मादात्माङ्गलेन जिह्वादीनां पृथुत्वमवसातव्यं, नोच्छ्याङ्गुलेन, आह च भाष्यकृत्-इंदियमाणेवि वयं भयणिजं जं तिगाउयाईणं।। जिभिदियाइमाणं संववहारे विरुज्झेजा ॥१॥" (वि० ३४३) अस्या अक्षरगमनिका-तत्-उच्छ्याङ्गुलमिन्द्रियमानेऽपि, आस्तामिन्द्रियविषयपरिमाणचिन्तायामित्यपिशब्दार्थः, भजनीयं-विकल्पनीयं, कापि गृह्यते कापि न गृह्यते इत्यर्थः, किमुक्तं भवति?-- स्पर्शनेन्द्रियपृथुत्वपरिमाणचिन्तायां ग्राह्यमन्येन्द्रियपृथुत्वपरिमाणचिन्तायां तु न ग्राह्यं, तेषामात्माङ्गुलेन परि|माणकरणादिति, कथमेतदवसेयमिति चेत् , तत आह-यद्-यस्मात्सर्वेषामपीन्द्रियाणामुच्छ्याङ्गुलेन परिमाणकरणात् त्रिगव्यूतादीनाम् , आदिशब्दात् द्विगन्यूतादिपरिग्रहः, जिह्वेन्द्रियादिमानं सूत्रोक्तं संव्यवहारे विरुध्येत, यथा च विरुध्येत तथानन्तरमेव भावितं, तस्मात्सर्वमिन्द्रियविषयपरिमाणमात्माङ्गुलेनैवेति स्थितम् । ननु भवत्वात्माङ्गुलेन विषयपरिमाणं तथाप्युक्तस्वरूपं चक्षुरिन्द्रियविषयपरिमाणं न घटते, अधिकस्यापि तद्विषयपरिमाणस्यागमान्तरे प्रतिपादनात्, तथाहि
जिभिदियाइमामयपरिमाणचिन्तायामित्याय ग्राह्यमन्येन्द्रियपृथुत्वापासपीन्द्रियाणामुच्छ्याईल
4 DAMAMACHCCCC
RSER
Jain Education inte
For Private & Personal use only
18
ww.jainelibrary.org