________________
अवग्रहादीनां कालमानम्
उपोद्धाते हणमवग्रहो नाम प्रथमो मतिभेद इत्येवं ब्रुवते तीर्थकरगणधराा, एवमीहादिष्वपि भावनीयं । साम्प्रतमभिहितस्वरूपा
xणामवग्रहादीनां कालप्रमाणमभिधित्सुराह॥२६॥
उग्गह एक समयं ईहावाया मुहुत्तमंतं तु । कालमसंखं संखं च धारणा होइ नायवा ॥४॥ 5 अवग्रहो-व्याख्यानात् नैश्चयिकोऽर्थावग्रहा, किमित्याह-एक समयं, अत्र “कालाध्वनोव्याप्ता"विति द्वितीया, एक
समयं यावदित्यर्थः, तत्र परमनिकृष्टः कालविशेषः समयः, स च प्रवचनप्रतिपादितोत्पलपत्रशतव्यतिभेदोदाहरणात् पट्टशाटिकापाटनदृष्टान्ताचावसेयः, सांव्यवहारिकार्थावग्रहव्यञ्जनावग्रहौ पृथक्पृथगन्तर्मुहूर्त्तकालप्रमाणौ, 'ईहावाया मुहुचमतं तु' इति ईहा च अवायश्च ईहावायो, प्राकृतत्वाद्बहुवचनं, उक्तं च-"वहुवयणेण दुवयणं छट्ठीविभत्तीऍ भन्नइ चउत्थी। जह हत्था तह पाया नमोऽत्थु देवाहिदेवाणं ॥१॥" तो ईहावायौ मुहूर्तान्तः-भिन्नमुहूर्त ज्ञातव्यौ, अन्तर्मध्यकरणे, तुशब्द एवकारार्थः, स चावधारणे, एतदुक्कं भवति-मुहर्चान्ता-भिन्नं मुहूर्त ज्ञातव्यो, अन्तर्मुहूर्तमेवेत्यर्थः, क्वचित् मुहुत्त. मद्धं त्विति पाठः, तत्र मुहर्तशब्देन घटिकाद्वयपरिमाणः कालोऽभिधीयते, तस्या मुहूर्ताध, तुशब्दो विशेषणार्थः, स चैतद्विशिनष्टि-व्यवहारापेक्षयाऽर्द्धमित्युकं तत्त्वतस्त्वन्तर्मुहूर्त्तमवसेयं, तथा कलनं कालः तं कालं न विद्यते सङ्ख्याइयन्तः पक्षमासवंयनसंवत्सरादय इत्येवंभूता यस्यासावसङ्ख्यः, पल्योपमादिलक्षण इत्यर्थः, तं कालमसङ्ख्येयं, तथा सङ्ग्यायते
इति सङ्ख्या, इयन्तः पक्षमासत्वयनादयः इत्येवं सङ्ख्याप्रमितेः, सङ्घर्ष, चशब्दादन्तर्मुहूर्त च, धारणा-अभिहितलक्षणा दाभवति ज्ञातव्या, अयमत्र भावार्थ:-अवायोचरकालमविच्युतिरूपा अन्तर्मुहर्च भवति, एवं स्मृतिरूपापि, वासना तु
GA4%
AMRALACE
ACHLOCACANCCCCU
Jain Education inte
For Private & Personal use only
H
ww.jainelibrary.org