________________
SASURESHERCAC%%
तार्थविशेषपरित्यागाकाही मतिविशेष इति, विशिष्टोऽवसायो व्यवसाय निर्णयो निश्चयोऽवगम इत्यनान्तरं तं, व्यवसायम् । अर्थानामिति वर्तते अवार्य छवत इति संसर्गः, एतदुक्तं भवति-शाल एवार्य शाङ्ग एवायमित्याधवधारणात्मकः प्रत्ययोऽवाय इति, चशब्द एवकारार्थःस चावधारणे, व्यवसायमेवावार्य ब्रुवत इति, धृतिर्धारणम् अर्थानामिति वर्चते, परिच्छिन्नस्य वस्तु
नोऽविच्युतिवासनास्मृतिरूपं धरणं पुनर्धारणां ब्रुवते, पुनम्शब्दोऽप्येवकाराया, सचावधारणे, ब्रुवते इत्यनेन शास्त्रपारछातन्त्र्यमाह, इत्थं तीर्थकरगणधरा ब्रुवते इति, अर्थावग्रहहापायधारणाः पञ्चस्विन्द्रियेषु षष्ठे च मनसि भावात् प्रत्येक षड्भे
दात्मकाश्चतुर्दा व्यञ्जनावग्रह इति सर्वसङ्कलनयाऽष्टाविंशतिभेदभिन्नमाभिनिबोधिकं ज्ञानमवगन्तव्यं, नवरमीहा सहशधर्मोपेतवस्तुविषयेति नयनादिनिबन्धनेहाविषया यथाक्रमं स्थाणुपुरुषादिकुष्ठोत्पलादिसम्भृतकारवेल्लमांसादिसप्पोत्पलनालादयः प्रतिपत्तव्याः, उकंच-"थाणुपुरिसादिकुटुप्पलादिसंभियकरेल्लमंसाई। सप्पुपलनालाइय समाणरूवाइ विसयाई॥॥" (वि०२९३)अन्ये पुनरेवं पठन्ति-"अस्थाणं उग्गहणमि उग्गहोतह वियालणे ईहा। ववसायमि अवाओ धरणं पुण धारण ति 5॥१॥"तत्रार्थानामवग्रहणे सति अवग्रहो नाम प्रथमो मतिभेदो भवतीत्येवं ब्रुवते,एवमीहादिष्वपि योज्यं, भावार्थस्तु पूर्ववत्
अथवा प्राकृतत्वाद्भवति विभक्तीनां व्यत्ययो, यदाह पाणिनिःस्वप्राकृतलक्षणे-"व्यत्ययोऽप्यासा" मिति, ततो यथा आचा
राने "अगणिं च खलु पुट्ठा वेग संघायमावजंती"त्यत्र सूत्रे अग्निना च स्पृष्टा, अथवा स्पृष्टशब्दः पतितवाची, अग्नौ च पतिता 5. एके शलभादयः सङ्घातमापद्यन्ते-अन्योऽन्यगात्रसङ्कोचमासादयन्ति, तस्मादग्निसमारम्भोऽनेकसत्त्वव्यापत्तिहेतुत्वान्न टाकायें इति द्वितीया तृतीयार्थे सप्तम्यर्थे च व्याख्याता, तथाऽत्रापि सप्तमी प्रथमार्थे द्रष्टव्या, ततोऽयम-अथोनामवन
ब
Jain Education International
For Private & Personal use only
www.jainelibrary.org