________________
1) साहितो मतो, ततो सो वंदित्ता गतो ॥ एनमेवार्थमुपसंहरमाह
तेणेहि पहे महिमओ गोसालो माउलुत्ति वाहणया । भगवं वेसालीए कम्मार घणेण देविंदो ॥ ४८५ ॥
तेनैः पथि गोशालो गृहीतः मातुल इति-पिशाच इतिकृत्वा वाहन, भगवांश्च वैशाल्यां गतः, तत्र कर्मकरो भग1६ वन्तं घनेनाहन्तुं प्रवृत्तः, अत्रान्तरे देवेन्द्र आगतः, तेन स मारितः॥ ततो सामी गामार्ग नाम संनिवेसं गतो, तत्थ
विभेलए उजाणे विभेलतो नाम जक्खो, सो य भयवतो पडिमं ठियस्स पूर्व करेइ, ततो सामी सालिसीसयं नाम गामं
गतो, तत्युबाणे पडिमं ठितो, माहमासो य वट्टइ, तत्थ कडपूयणवाणमंतरी सामि दट्ठण तेयं असहमाणी पच्छा ताव-18 |सीरुवं विउविचा वकलनियत्था जडाभारेण य सबं सरीरं पाणिएण उल्लेत्ता सामिस्स उवरि थाउं धुणइ, वायं च विउबइ, जइ अन्नो हुन्तो फुट्टो हुँतो, तिवं वेयणमहियासेंतस्स भयवतो ओही पसरितो, सबलोगं पासिउमारद्धो, सेसं कालं गम्भाओ आढविचा जाव सालिसीसं ताव एकारस अंगा सुरलोयप्पमाणमेत्तो य ओही, जावइयं देवलोगेसु पेच्छियाइतो तावतितो इति भावः, सावि वंतरी पराइया पच्छा उवसंता थुणइ पूर्य च करेइ ॥ अमुमेवार्थ सङ्केपेणाहगामाग बिहेलग जक्स तावसी उवसमावसाण थुई । छटेण सालिसीसे विसुज्झमाणस लोगोही ॥ ४८३ ॥
सतो भगवान् प्रामाकं नाम संनिवेशं गतः, तत्र विभेलके उद्याने भगवतः प्रतिमास्थितस्य बिभेलकनामा यक्षः पूजा
सवान, तदनन्तरं भगवान् शालिनी नाम प्रामं गतवान्, तत्रोद्याने प्रतिमाप्रपन्नस्य कटपूतनात्यन्तरी तापसीरूपं मा.स.४८
SACAAGAR
Jain Education Internation
For Private & Personal Use Only
Twww.jainelibrary.org