________________
उपोद्घात
विकुवित्वा शीतोपसर्ग कृतवती, अवसाने च रात्रेस्तस्या उपशमो बभूव स्तुतिं चाकार्षीत्, तदानीं च षष्ठेन - दिनद्वयोनिर्युकी *पवासेन तिष्ठतस्तीत्रवेदनामधि सहमानस्य शुभैरध्यवसायैर्विशुद्धयमानस्य लोकप्रमाणोऽवधिरभूत् ॥
श्रीवर
चरिते
ततो भयवं भद्दियं नाम नयरिं गतो, ततो छ वासमुवगतो, तत्थ वासारते गोसालेण सह मेलावगो, छट्ठे मासे भयवतो गोसालो मिलितो, तत्थ चउमासखमणं, विश्वित्ते य अभिग्गहे भयवं ठाणाइविसए करेइ, ततो वाहिं पारिता पच्छा मगहाविसए विहरइ, निरुवसग्गं, अठ्ठमासे उडुबद्धिए ॥ एतदेव सङ्क्षेपेणाह -
॥२८३॥
Jain Education Interna
पुणरवि भद्दियनगरे तवं विचित्तं तु छट्ठवासम्मि । मगहाइ निरुवसग्गं मुणि उउबडम्मि विहरित्था ॥ ४८७ ॥ पुनरपि भगवान् भद्रिकनगरे गतः, तत्र षष्ठे वर्षा रात्रे विचित्रं तपः स्थानादिविषयं कायक्लेशं च कृतवान् ततो मुनि:- भगवान् मगधेषु जनपदे ऋतुबद्धे काले निरुपसर्ग व्यहार्षीत् ॥
ततो भयवं आलंभि नगरिं गतो, तत्थ सत्तमो वासारतो चाउम्मासक्खवणं करेइ, ततो वाहिँ पारिता कुंडागो नाम संनिवेसो तं एइ, तत्थ वासुदेवघरे कोणे सामी पडिमं ठितो, गोसालोऽवि वासुदेवपडिमाए मुद्दे अहिट्ठाणं काऊण ठितो, सो य पडियारगो आगतो, तं तहाठियं पेच्छइ, ताहे चिंतेइ - मा लोगो भणिहि - धम्मितो रागद्दोसियत्ति, गामे गंतूण कहेइ, एह पेच्छह मा भणिहिह धम्मिओ रागद्देसिउत्ति, ते आगता, दिट्ठो तहाठितो, पिट्टितो य, पच्छा बंधिज्जइ, अने भणति -एस पिसातो ताहे मुक्को, ततो निग्गया समाणा महणा नाम गामो, तत्थ बलदेवघरे अंतो
For Private & Personal Use Only
वैशाल्यां
कर्मारः
बिभेलके
तापसी शालिशीर्षे
अवधिः
॥२८३॥
www.jainelibrary.org