SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ %--07-% उपोद्धात- खामितो य, ततो मुक्का समाणा निग्गया, तत्थ वच्चंताणं दुवे पंथा, ताहे गोसालो भणइ-तुझे मर्म हम्ममाणं न वारेह तंबाकभनियुक्ती तुज्झेहिं समं बहूवसगं, अन्नं च-अहं चेव पढम हम्मामि, तो वरं एकल्लो विहरिस्स, सिद्धत्यो भणइ-तुमं जाणसि, गवद्गोशाश्रीवीर-18 ताहे सामी वेसालीमुहो पयाइ, इमो य गोसालो भयवतो फिडितो अन्नतो पट्टितो, अंतरा य छिन्नद्धाणं, तत्थ चोरोलविहारः चरिते रुक्खविलग्गो पलोएइ, तेण दिट्ठो, भणइ-एको नग्गसमणतो एइ, ते भणति-एसो न बीहेइ, नत्थि हरियवयंति, अज से नत्थि फेडतो, जं अम्हे परिभवति ॥ अमुमेवार्थ सविपन्नाह॥२८२॥ तंबाए नंदिसेणो पडिमा आरक्खि वहण भयऽडहणं । कूविय चारिय मुक्खो विजय पगन्भा य पत्तेअं॥४८॥ भगवान् तम्बाके नाम ग्रामे गतः, तत्र नन्दिषेणाः सूरयस्तेषां चतुष्के प्रतिमा, कायोत्सर्गः, तत आरक्षिकैर्वहणमिति-मारणं, ततो भगवान् कूपिकानाम संनिवेशस्तं गतः, तत्र चारिकावेताविति ग्रहणं, ततो मोक्षो विजयाप्रगल्भा४ वचनतः॥-अनन्तरं भगवद्गोशालयोः प्रत्येकं विहारोऽभवत्, ततो गोशालो तेसिं बोराण सन्निगासमागतो, तेहिं । पंचहिवि चोरसएहिं पिसाओ(माउलओ)त्तिकाउं वाहितो, पच्छा चिंतेइ-वरं सामिणा समं, अविय कोइ मोएइ सामि तन्निस्साए ममवि मोयणं भवइ, ताहे सार्मि मग्गिउमारद्धो, सामीवि वेसालिं गतो, तत्थ कम्मगारसालाए अणुण्णविचा पडिम ठितो, साय साला साहारणा, जेसिं आधीना ते तत्थ अणुण्णविता, अन्नया तत्थेगो कम्मकारो छम्मास- ॥२८२॥ रोगपीडितो सोहणे तिहिकरणे आउजाणि गहाय आगतो, सामिपासइ पडिमं ठियं, ततो अमंगलमेयन्ति घणं उग्गाहेऊण सामि आहणे पहावितो, सकेश ओही पउत्तो जाव पेच्छइ, ततो निमिसंतरेण आगतो, सकेण तस्स चेव उवरि घणो 87- % % ME Jain Education Internet For Private & Personal Use Only Twww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy