SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ता वाच्यवाचकभावपुरवा , केवलं एकेन्द्रियाणा ज्ञानुपपत्तेः,यदप्युच्यते य KARACKAGAR मादीनां शब्दानामन्तर्जल्पाकाररूपाणां विवक्षितार्थवाचकतया प्रवर्त्तमानत्वात् , उक्तंच-"इंदियमणोनिमित्त विनाण सुयाणुसारेणं। निययत्थोत्तिसमर्थ तंभावसुयं मई सेसं॥१॥"(वि.१००)अत्र 'सुयाणुसारेणं ति शब्दार्थपर्यालोचनानुसारेण। शब्दार्थपर्यालोचनं च नाम वाच्यवाचकभावपुरस्सरीकारेण शब्दसंसृष्टस्यार्थस्य प्रतिपत्तिः, केवलं एकेन्द्रियाणामव्यक्तमेव, किश्च-नाप्यनिर्वचनीयं तथारूपक्षयोपशमभावतो वाच्यवाचकभावपुरःसरीकारेण शब्दसंसृष्टार्थग्रहणमवसेयं, अन्यथा आ-12 महारादिसंज्ञानुपपत्तेः,यदप्युच्यते यद्येवंलक्षणं श्रुतं तर्हि य एव श्रोत्रेन्द्रियलब्धिमान् भाषालब्धिमान् वा तस्यैव श्रुतमुपपद्यत इत्यादि, तदप्यसमीक्षिताभिधानं, सम्यक् प्रवचनार्थापरिज्ञानात्, तथाहि-बकुलादीनां स्पर्शनेन्द्रियातिरिक्तद्रव्येन्द्रियलब्धि. [विकलत्वेऽपि किमपि सूक्ष्म भावेन्द्रियपञ्चकविज्ञानमभ्युपगम्यते, 'पंचेंदियोब बउलो' इत्यादिभाष्यकारवचनप्रामाण्यात्, तथा भाषाश्नोत्रेन्द्रियलब्धिविकलत्वेऽपि तेषां किमपि सूक्ष्मं श्रुतं भविष्यति, अन्यथा आहारादिसंज्ञानुपपत्तेः, आह च भाव्यकृत्-"जह सूहुमं भावेंदियनाणं दबिंदियावरोहेवि। तह दबसुयाभावे भावसुयं पत्थिवाईणं॥१॥"(वि.१०३) ततः समीचीनं प्रागुक्तं श्रुतलक्षणमिति भवति लक्षणभेदाझेदः । तथा हेतुफलभेदात् , तथाहि-मतिः कारणं, मत्याप्राप्यमाणत्वात् , श्रुतंतु कार्य, न खलु मतिपाटवमन्तरण श्रुतविभवमुत्तरोत्तरमासादयति जन्तुस्तथाऽदर्शनात् , यश्च यदुत्कर्षापकर्षवशादुत्कर्षापकर्षभाक्तत्तस्य कारणं, यथा घटस्य मृत्पिण्डः,मत्युत्कर्षापकर्षवशाच्च श्रुतस्योत्कर्षापकर्षों ततः कारणं मतिःश्रुतस्य,इतश्च कारणंमत्या श्रुतस्य पाल्यमानत्वात् , पालनं नाम अवस्थितिकरणं, कथं अवस्थितिकरणं मत्या श्रुतज्ञानस्येति चेत्, उच्यते, इह दलं श्रुतस्य मतियथा घटस्य मृत्, तथाहि-श्रुतेष्वपि बहुपु (ग्रन्थेषु) यद्विषयं स्मरणमीहापोहादि अधिकतरंस ग्रन्थः स्फुट Jain Education Inten For Private & Personal use only 1ww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy