SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ उपोदात ब्राह्मणग्रामे नन्दोपनन्दौ भ्रातरौ, तत्रोपनन्दस्य गृहे तेजसा 'पडुद्धे दग्धे भगवान् चमां गतः, तत्र वर्षावासं| नियुकीकृत्वा द्विमासक्षपणेन मुनिः-भगवान् क्षपयति ॥ वर्णखल. श्रीवीर-12 ततो परिमं दोमासियपारणय बाहिं पारित्ता कालायं नाम सन्निवेशं गतो गोशालेण सम, तत्थ भयवं सुन्नघरे पडिमंबामणग्राचरिते JA ठितो, गोसालोऽवि तस्स दारपहे ठितो, तत्थ सीहो नाम गामउडपुत्तो विज्जुमतीए गोविदासीए समं तं चेव सुन्नघरं मचंपासु पविट्ठो, तत्थ तेण भण्णइ-जइ एत्थ समणो वा माहणो वा पहिको वा कोई ठितो सो साहउ जा अन्नत्थर ॥२७॥ बच्चामो, सामी तुण्हिक्कतो अच्छइ, गोसालोऽवि तुण्हिक्को, ताणि अच्छित्ता निग्गयाणि, गोसालेण सा महिला छिक्का, सा भणइ-एस एत्थ कोइ अच्छइ, तेण अभिगंतूण पिट्टितो, एस धुत्तो अणायारं करिताणि पेच्छंततो अच्छइ, ताहे सामि भणइ-अहं एकलो पिट्टिजामि, तुम्भे न वारेह, सिद्धत्यो भणइ-कीस सीलं न रक्खसि ?, किं अम्हे हन्नामो?, कीस वा अंतो न अच्छसि ?, जं दारे ठितो चेसि, ततो निग्गंतूण सामी पत्तकालयं नाम गामं गतो, तत्थवि तहेव सुण्णघरे पडिमं ठितो, गोसालो तेणभएणं तद्दिवसं अंतो ठितो, तत्थ खंदो नाम गामउडपुत्तो अप्पवाणिज्जियाए दासीए दंतिल्लियाए समं नियमहेलाए लजंतो तमेव सुण्णघरं गतो, तेहिवि तहेव पुच्छियं, तहेव तुहिक्को अच्छइ, जाव ताणि णिग्गच्छंति, ताहे गोसालेण हसियं, ताहे पुणोऽवि पिट्टिओ, ताहे सामि खिंसइ-अम्हे हम्मामो तुज्झे ॥२७७॥ न वारेह, किं अम्हे तुझे ओलगामो?, ताहे सिद्धत्यो भणइ-अप्पदोसेण हम्मसि, किं तुडं न रक्खसि ॥ अमुमेवार्थमुपसंहरन्नाह www.jainelibrary.org Jain Education Interational For Private & Personal Use Only
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy