________________
SACRACAकाटकर
गोवालाणं जं जेण कवेल्लं आसाइयं सो तत्थ चेव पजिमितो, तेण न लद्धं, ताहे सुदुयरं नियतिं गेहइ ॥ अमुमेव कथानकोकमर्थमुपसंजिहीर्षुराह
कुल्लाग बहुल पायस दिवं गोसाल दद्दू पञ्चजा । बाहिं सुवण्णखलए पायसथाली नियइगहणं ॥ ४७४ ॥ H कोल्लाकः सन्निवेशः, तत्र भगवते बहुलो नाम ब्राह्मणः पारणके पायसं दत्तवान, ततो दिव्यानि प्रादुर्भूतानि, तानि
गोशालो दृष्टा प्रव्रज्यां प्रतिपन्नः, सोत्तरौष्ठं मुण्डनं कृतवान् इत्यर्थः, ततो भगवान गोशालेन सह सुवर्णखलं गतः, तस्य। ||बहिः पायसस्थाली भग्ना, ततो विशेषतो नियतेस्रहणं, भावार्थ उक्त एव ॥ | ततो सामी बंभणगामं गतो, तत्थ नंदो य उवणंदो य दुवे भायरो, गामस्स दो पाडगा, एगो नंदस्स विइतो उवन-1 दस्स, ततो सामी नंदस्स पाडयं पविट्ठो नंदघरं च, तत्थ दोसीणेण पडिलाभितो नंदेण, गोसालो उवणंदस्स पाडयं पविछो उवणंदस्स घरं च, तेण उवनंदेण संदिg-देहि भिक्खं, तत्थ न ताव वेला, ताहे सीयलो कुरो नीणितो, सो तं न इच्छा, पच्छा सा तेण उवनंदेण दासी भणिया-एयस्स चेव उवरि छुहसु, छूढो, सो अप्पत्तिएण भणइ-जइ मम धम्मायरियस्स अत्यि तवो वा तेओ वा तो एयस्स घरं डल्झट, तत्थ अहासंनिहिएहिं वाणमंतरेहिं मा भयवतो (वओ) अलियं होउत्ति तं घरं दह, ततो सामी निग्गतो, चंपं गतो, तत्थ वासावासं ठाइ, तत्थ दोमासिएणं खमणेणं खमइ, पडिम ठाइठाणु कुडुगो, अमुमेवार्थमुपसंहरनाह
भणगामे नंदोवणंद उवणंद तेय पढे। चंपा दुमासखमणो वासावासं मुणी खमह ॥ ४७५ ॥
मा.स.४७
Jain Education Internation
.pl
For Private & Personal use only
www.jainelibrary.org