SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ उपोद्धात- गोशालायां प्रसूता, दारकस्य गुणनिष्पन्नं नाम गोशाल इति, भगवतः प्रथम पारणकं विजयस्य गृहे विपुलभो- गोशालकनियुक्तीजनविधिना, द्वितीयमानन्दस्य गृहे खाद्यविधिना, तृतीयं सुनन्दस्य गृहे सर्वकामगुणं, भावार्थः शेषः प्रागेवोक्तः॥ मीलनं श्रीवीर ___गोसालोवि कत्तियपुन्निमाए दिवसतो पुच्छइ-किमहं अज भत्तं लभेजा ?, सिद्धत्थेण भणियं-कोहवकूरं अंबिलेण चरिते कूडगरूवं च दक्खिणं, सो नवरिं सबायरेण हिंडितो, एवं तेण भंडीसुणएणेव न किंचि संभाइयं, ताहे अवरण्हे एकेण ॥२७६॥ कम्मकारएणं अंबिलेण कूरो दिनो, ताहे जिमितो, स्वगो य से दक्खिणं दिन्नो, तेण परिक्खावितो जाव कूडगो, ताहे| भणइ-जेण जहा भवियव नतं भवइ अन्नहा, लजितो आगतो, ततो भयवं चउत्थमासक्खमणपारणगे नालंदातो निग्गतूण कोल्लागसन्निवेसं गतो, तत्थ बहुलो माहणो माहणे भोयावेइ घयमहुसंजुत्तेणं परमन्त्रेण, ताहे तेण सामी पडिलाभितो, पंच दिवाई पाउन्भूयाई, गोसालोऽवि तंतुवायसालाए सामि अपेच्छमाणो रायगिहे सभितरवाहिरे गवेसेइ, जाहे न डू पेच्छइ ताहे नियगोवकरणं धीयाराण दाउं सउत्तरोढ मुंडणं काउं गतो कोल्लागं, तत्थ भयवतो मिलितो, ततो भयो गोसालेण सम सुवण्णखलयं वच्चइ, तत्थंतरा गोवालगा वइयाहिंतो खीरं गहाय महल्लीए थालीए नवएहिं तंदुलेहि ४ापायसं उवक्खडंति, ततो गोसालो भणइ-एह भयवं! एत्थ भुंजाम, सिद्धत्थो भणइ-एस निम्माणं चेव न वच्चइ, एस४ ॥२७६॥ लाभजिहिइ उल्लुहिजंती, ताहे सो असद्दहतो ते गोवए भणइ-तीताणागयजाणतो भगइ-एसा थाली भजिहिइ, तो पयचेण सारक्खह, ताहे पयचं करेंति, वंसविदलेहिं सा बद्धा थाली, तेहिं अतिबहुया तंदुला छूढा, सा फुट्टा, पच्छा । kakArA Main Education Internatione For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy