________________
%%%*
Jain Education International
स्थिग्रामसंज्ञामित्वं प्राप्तः, तत्र हि वेगवती नाम नदी, तां धनदेवाभिधः सार्थवाहः प्रधानमवानेकशकटसहितः समुतीर्णः, तस्य च गोरनेकशकटसमुत्तारण तो हृदयच्छेदो बभूव, सार्थवाहस्तं तत्रैव परित्यज्य गतः स वर्द्धमाननिवासिलो| काप्रतिजागरितो मृत्वा तत्रैव शूलपाणिनामा यक्षो बभूव दृष्टमयलोककारितायतने स प्रतिष्ठितः, इन्द्रशर्म नामा प्रतिजागरको निरूपित इत्यक्षरार्थः ॥ कथानकशेषम् -
जाहे सो अट्टहासाइणा भयवंतं खोमेउं पयतो ताहे सबो लोओ सद्दं सोऊण भौती, अज सो देक्जभो मारिखाइ, तत्थ उप्पलो नाम पुराणो पासावच्चियो परिषायओ अईगमहानिमित्तजाणमो जणपासाओ सोऊण मा तिरथनरो होज्जा, अद्धि करेइ, बीभेइ य रतिं गंतुं, ताहे सो वाणमंतरो जाहे सहेण न बीहेइ ताहे हत्थिरूवेणुवसनं करेइ, पिसायरुवेण नागरूवेण य, एएहिवि जाहे न तरइ खोभेउं ताहे सप्तविहं वेयणं उदीरेइ, तंजहा - सीसवेयणं नासवेषणं दसवेयणं कण्णवेयणं अच्छिवेयण नहवेयणं पिट्टिवेयणं, एकेका पेयणा पागयजणस्स जीवियं संकामिडं समत्था, किं पुण सतचि समेयातो !, तातो भयवं उज्जलातो अहियासेइ, ताहे सो देवो जाहे न तरइ चालेडं ताहे परिस्तो पायवडितो खामेइ-खमह महारगा इति, ताहे सिद्धत्यो कुतोवि आगतो उद्धाइतो भणति है भो ! सूलपाणी अपत्थियपत्थचा न वाणसि सिद्धत्थरायपुत्तं भयवं तिरथयरं, जइ एयं सक्को जाणइ तो तुमं निविसयं करेइ, ताहे सो भीतो दुगुणं सामेइ, सिद्धत्थो से धम्मं कहेइ, तत्थ उवसंतो महिमं करेइ सामिस्स, तत्थ लोगो चिंतेइ सो तं देवज्जयं मारिचा इयानि कीलइ, तत्थ सामी देसूणे चत्तारि जामे अतीव परितावितो पभायकाले मुदुत्तमेतं निद्दापमायं गतो, सत्थि मे
For Private & Personal Use Only
www.jainelibrary.org