________________
+
उपोद्धात- सूरे धुवपुप्फ दाऊण कप्पडियकरोडिया सधे पलोइय भणति-आह, मा विणस्सह, तपि देवजगं भणइ-तुनोति नीहा। अखिक नियुक्तोमा मरिजिहिह, भयवं तुसिणीतो चिट्ठइ, ताहे सो तरी चिंतेइ-देवकुलिएण व गामेण य भन्नतोऽपि न जाइ ग्रामंतामश्रीवीर- काजं से करेमि, ताहे संझाए भीमं अट्टहास मुयंतो श्रीहावेइ । अभिहितार्थोपसंहारायेदं माथाद्वयमाहचरिते
दूइज्जतग पिउणो वयंस तिघे अभिग्गहे पंच । अचियत्तुग्गहऽनिवसण निचं वोसह मोणेणं ॥ ४६२॥ | रस्यका ॥२६९॥
पाणीपत्तं गिहिवंदणं च तह वढमाण वेगवई । धणदेव सूलपाणिइसम्म बासऽट्टियग्गामे ॥ ४६३ ॥ योत्सगे। विहरतो मोराकसंनिवेशं प्राप्तस्य सन्निवासी दूइज्जतकाभिधानपाषंडस्था दूइजतका एवोच्यते, पितुः-सिद्धार्थन वयस्यो-मित्रं स भगवन्तमभिवाद्य वसतिं दत्तवानिति वाक्यशेषः, विहृत्य चान्यत्र वर्षाकालगमनाय पुनस्तथैवागतेन विदितः कुलपत्यभिप्रायः, तीब्रा-ौद्रा अभिग्रहाः पञ्च, गृहीता इति शेषः, ते चामी-'अचियत्त'ति देशीवचममग्रीत्यभिधायकं, ततस्तत्स्वामिनो न प्रीतिर्यस्मिन्नवग्रहे सोऽप्रीत्यवग्रहस्तस्मिन् न वसन-न वस्तव्यं तत्र मवेस्थेकोऽभिग्रहः 'निच्चं पोस? मोणेणति नित्यं-सदा व्युत्सृष्टकायेन स्थातव्यमिति द्वितीयः, सदा मौनेन विहर्तव्यमिति तृतीयः, यदि पर तथाविधे प्रयोजने एक देवा वचने वक्तव्ये, 'पाणीपत्तति पाणिपात्रभोजिना भवितव्यमिति चतुर्थः, "गिहिवंदणंति
॥२६९॥ गृहस्थस्य वन्दनं चशन्दादभ्युत्वानं च न कर्तव्यम्, एतान् पश्चाभिग्रहान् गृहीत्वा तथा तस्मानिर्गस्य 'वास अहिजयग्गामेत्ति वर्षाकालमस्थिकयामे, स्थित इत्यध्याहारः, स चास्थिकग्रामः पूर्व वर्द्धमावाभिधः खस्वासीत्, पश्चाद
+44-40
Jain Education Intemad
For Private & Personal use only
www.jainelibrary.org