________________
उपोद्धा निर्युको
श्रीवीरचरिते
॥ २७० ॥
Jain Education International
दस महासुमिणे पास, तंजहा - तालपिसातो हतो, सेयसउणो चिचकोइलो य दोवि एए पज्जुवासंता दिट्ठा, दामदुगं च सुरभिकुसुममयं गोवग्गो पज्जुवासंतो, परमसरो विबुद्धपंकजो, सागरो य मे नित्थिन्नो, सूरो य पइन्नरस्सिमंडलो उग्गमंतो, अंतेहि य मे माणुसुत्तरो पबतो वेढितो, मंदरं चारूढो मिचि, एए सुमिणे पासित्ताणं पडिबुद्धो, लोगो पभाए आगतो, उप्पलो य इंदसम्मो य, ते य अच्चणियं दिवगंधचुन्नपुप्फवासं च पासंति, भट्टारगं च अक्खयसबंगं, ताहे सो लोगो सबो सामिस्स उक्कट्ठिसीहनायं करेंतो पाए पडितो भणइ-जहा देवज्जएण देवो उवसामितो, महिमं पकतो, उप्पलोवि सामिं दट्ठूण वंदिय भणियाइतो -सामी ! तुन्भेहिं अंतिमराईए दस सुमिणा दिट्ठा, तेसिमं फलं-जो तालपिसातो हतो तमचिरेण मोहणिज्जं उम्मूलेहिसि १ जो य सेयसउणो तं सुक्कझाणं काहिसि २ जो विचित्तो कोइलो तं दुवालसंगं पण्णवेहिसि ३ गोवग्गफलं ते चउबिहो समणो समणी सावग साविगा संघो भविस्सर ४ पउमसराओ य चउबिहदेवसंघातो भविस्सइ ५ जं च सागरो तिनो तं संसारमुत्तरिहिसि ६ जो य सूरो तमचिरा केवलनाणं ते उप्पिज्जिहिइ, ७ जं अन्तेहिं माणुसुत्तरो बेढितो तं ते निम्मलजसकित्तिपयावो सयलतिहुयणे भविस्सइ ८ जं च मंदरमारूढो सि तं सीहासणत्यो सदेवमणुयासुराए परिसाए धम्मं पन्नवेहिसि ९ दामगदुगं पुण न याणामि, सामी भणइ - हे उप्पल ! जण्णं तुमं न याणसि तण्णं अहं दुविहं सागाराणगारियं धम्मं पण्णवेहामि १०, ततो उप्पलो वंदित्ता गतो, तत्थ सामी अद्धमा अद्धमासेण खमइ, एस पढमो वासारतो १। ततो सरए निग्गंतूण मोरागसंनिवेसं गतो, तत्थ सामी बाहिं उज्जाणे ठितो, तत्थ मोरागसंनिवेसे अच्छंदो कुंटलवेंटलेणं जीवइ, कुंटलविंटलं नाम खडियाचुप्पडियादि, सिद्धत्थो एकलतो दुक्खं
For Private & Personal Use Only
शूलपाणिकृता उपसर्गाः दक्ष
स्वमास्त
त्फलं च
॥ २७० ॥
www.jainelibrary.org