SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ R अलंकार लेश्यानिक्रमणाय गमन सपोद्धात- अध्यवसानम्-अन्तःकरणसव्यपेक्षं विज्ञानं तेन सुन्दरेण-शोभनेन जिनो-भगवान् वर्द्धमानस्वामी, तथा लेश्याभि- नियुक्ती विशुख्यमानो, मनोवाकायपूर्विकाः कृष्णादिद्रव्यसम्बन्धजनिताः खस्वात्मपरिणामा लेश्याः, कंच-"कृष्णादिश्रीवीर- द्रव्यसाचिव्यात्परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रवर्तते ॥१॥" ताभिर्विशुद्ध्यमान आरोचरिते हत्युत्तमा शिबिकाम् ॥ सिंहासणे निसन्नो सकीसाणा य दोहिं पासेहिं । वीयंति चामरेहिं मणिकणगविचित्तदंडहिं ॥९७ ॥भा०॥ ॥२६॥ तत्र भगवान् सिंहासने निषण्णः, स च पूर्वाभिमुखः, ततो भगवतो दक्षिणपाचे कुलमहत्तरिका हंसलक्षणं पटसाटकमादाय भद्रासने निषण्णा, अम्बधात्री भगवतो वामपार्वे उपकरणमादाय भद्रासने उपविष्टा, भगवतः पृष्ठे 'एका वरतरुणी कृतशृङ्गारचारवेषा धवलमातपत्रं धरन्ती समवतिष्ठते, उत्तरपूर्वस्यां दिशि पुनः एका वरतरुणी विमलजलप्रतिपूर्ण भृङ्गारं गृहीत्वा तिष्ठति, आग्नेयकोणे तु एका वरतरुणी कनकदण्डं मणि विचित्रं तालवृन्तं, अन्ये पुनरेवमाहुः|एताः सर्वा अपि देव्यः प्रतिपत्तव्याः, ततः स्वामिन उभयोः पार्श्वयोव्यवस्थितौ शक्रेशानी देवनाथौ चामराभ्यां ४ मणिरत्नविचित्रदण्डाभ्यां वीजयतः, एवं भगवति शिबिकान्तर्वर्तिनि सिंहासनारूढे सति नन्दिवर्धनो राजा निजाभियो म्यपुरुषानाज्ञापयति-परिवहत यूयं शिविकामिति, ततस्ते एवमुक्काः समाना हर्षापूरितमनसो यावत् शिविकामुत्पाटजयन्ति तावदत्रान्तरे शक्रो देवराजश्चन्द्रप्रभायाः शिविकाया दाक्षिणात्यामुपरितनी बाहां गृह्णाति, ईशानो देवेन्द्र औत्त राहामुपरितनी बाहां, चमरोऽसुरराजोऽधस्तनीं दाक्षिणात्यां बाहां, चलिर्वैरोचनेन्द्रोऽधस्तनीमौत्तराहां बाहाम्, अवशेषा kickte ECAMERMA ॥२६॥ Main Education Intel For Private & Personal Use Only Hiww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy