SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ %25%20% % RSESECRECESSAGESAKC पञ्चाशद्धनूंषि आयामो-दैर्घ्य यस्याः सा पञ्चाशदायामा, धनूंषि पञ्चविंशतिविस्तीर्णा, तथा पत्रिंशद् धषि | उद्विद्धा-उच्चा शिविका चन्द्रप्रभाभिधाना गणधरैर्भणिता, अनेन शास्त्रस्य पारतन्यमाह ॥ सीयाएँ मज्झयारे दिवं मणिकणगरयणचिंबइयं । सिंहासणं महरिहं सपायपीढं जिणवरस्स ॥९४॥ भा०॥ शिविकाया मध्य एव मध्यकारस्तस्मिन् दिव्यं सुरनिर्मितं मणयः-चन्द्रकान्तादयः कनक-देवकाञ्चनं रतानिमरकतेन्द्रनीलादीनि तैः 'चिंचइयं देशीपदमेतत् भूषितमित्यर्थः, सिंहप्रधानमासनं सिंहासनं, महान्तं-भुवनगुरुमहंतीति | महाई, सह पादपीठं यस्य येन वा तत् 'सपादपीठं जिनवरस्य कृतमिति वाक्यशेषः॥ आलइयमालमउडो भासुरबोंदी पलंबवणमालो । सेययवत्थनियत्थो जस्स य मोल्लं सयसहस्सं ॥९५॥ भा०॥ छट्टेणं भत्तेणं अज्झवसाणेण सोहणेण जिणो। लेस्साहि विसुज्झंतो आरुहई उत्तमं सीयं ॥९६॥ भा०॥ आलइयं-आविद्धमुच्यते, माला-अनेकसुरकुतुमग्रथिता सुरःप्रसिद्ध एव, माला च मुकुटश्च मालामुकुटौ आविद्धौ मालामुकुटौ यस्य स आविद्धमालामुकुटः, तथा भास्वरा-छायायुक्ता बोन्दिः-तनुर्यस्य स तथाविधः, प्रलम्बा वन-18 माला देवदुमप्रवालकिशलयादिमयी यस्य स प्रलम्बवनमालः, तथा नियत्थं-परिहितमुच्यते, निवसितं श्वेतम्-आकाशस्फटिकसमप्रभ नासानिःश्वासवातवाह्यमपूर्वस्पर्शोपेतं कनकखचितान्तप्रदेशं वस्त्रं येन स निवसितश्वेतवस्त्रः, सुखादिदर्शनान्निवसितशब्दस्य पाक्षिकः परनिपातः, यस्य वस्त्रस्य मूल्यं शतसहस्रं दीनाराणामिति ॥ स एवंभूतो18 भगवान् मार्गशीर्षबहुलदशम्यां सुव्रते दिवसे हस्तोत्तरानक्षत्रयोगे षष्ठौ विजये मुहर्चे षष्ठेन भकेन, दिनद्वयोपवासेनेत्यर्थः, % Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy