SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ उपोदातनियुक्ती श्रीवीरचरिते २५६॥ CCC नाहं श्रमणो भविष्यामि मातापित्रोजींवतोरिति ॥गतमभिग्रहद्वार, साम्प्रतं जन्मद्वारम्-तेणं कालेणं तेणं समएणं नवहं 81 गृहस्थाकमासाणं अट्ठमाणं राइंदियाणं वइक्वंताणं चेत्तसुद्धतेरसीदिवसे निष्फगसस्साए मेइणीए पमुइयपक्कीलिएसु जणवएसु । स्थानामिसोमासु विसुद्धासु दिसासु अणुकूलंसि मारुयंसि पवायंसि अड्डरत्तकालसमए हत्युत्तराहिं नक्खत्तेण आरोगा अरोगं दारयं ग्रह पसूया, रयणिं च णं बहूहिं देवेहिं देवीहिं ओवयमाणेहिं उप्पयमाणेहिं एगालोए देवुजोए जाए, बहवे य वेसमणवयणचोइया तिरियजंभगा देवा सिद्धत्थरायभवणंसि हिरण्णवासं सुवण्णवासं रयणवासं आभरणवासं पत्तवासं पुप्फवासं गंधवासं चुण्णवासं वासंति ॥ अमुमेवार्थमाह दोण्हं वरमहिलाणं गम्भे वसिऊण गन्भसुकुमालो। नवमासे पडिपुन्ने सत्त य दिवसे समइरेगे ॥३०॥ भा०॥ है। द्वयोर्वरमहिलयोर्गर्भे उषित्वा गर्ने सुकुमारो गर्भसुकुमारः, प्रायोआप्तदुःख इत्यर्थः, कियन्तं कालं यावदित्याह नव मासान् परिपूर्णान् सप्त दिवसान सातिरेकान-समधिकान् ॥ अह चेत्तसुद्धपक्खस्स तेरसी पुत्ररत्तकालम्मि । इत्युत्तराहिं जातो कुंडग्गामे महावीरो॥३१॥ भा०॥ | अथानन्तरं चैत्रस्य शुद्धपक्षस्तस्य त्रयोदश्यां पूर्वरात्रकाले, प्रथममहरद्वयान्ते इत्यर्थः, हस्तोत्तरासु जातः, हस्त में उत्तरा यासां ता हस्तोत्तराः, उत्तरफाल्गुन्य इत्यर्थः, कुण्डग्रामे महावीरः जातः, जातकर्मादि दिकुमार्यादिनिवर्चित पूर्ववदवसेयम् । तथापि किश्चित्प्रतिपादयन्नाह ॥२५६॥ आभरणरयणवासं वुटुं तित्थंकरमि जायंमि । सक्कोवि देवराया उवागतो आगया निहओ ॥ १२॥ भा०॥ KARAN Jain Education Inten For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy