SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ % % % % % पकरेंति । भयपि माऊए अणुकंपाए निचलं अच्छाइ, तप णं सा तिसला किं मे गम्भे, हडे कि मे गम्भे मए ! जं एस मे गम्भे पुदि एजह इयाणि नो एजइत्तिकट्ट ओहयमणसंकप्पा चिंतासोगसागरसंपविट्ठा करयलपल्हत्थियमुही अट्टउझाणोवगया भूमिगयदिट्ठीया झियाइ, तंपि य सिद्धत्थरायमवणं उवरयमुइंगतंतीतलतालनाडइजं जायं, ततो भगवया है। चिंतितं-किं मुइंगादिसहो न सुम्मइ !, ततो ओहिणा नायवुत्तंतेण अंगुद्वेगदेसो चालिओ, ततो सा तिसला हद्वतुट्ठा जाया, सिद्धत्थरायभवणंपि पमुइयपक्कीलियं विहरइ, ततो भयवं चिंतेइ-ममं गम्भत्थेऽवि माउपितूणमेवं पडिबंधो तो जइ उम्मुक्कबालभावो देवदाणवपरियरिओ पवज गिहिस्सामि ततो महंतमट्टज्झाणमेयासिं भविस्सइति चिंतिऊण माउपिऊणमणुकंपाए सत्तमे मासे गम्भत्थो चेव अभिग्गहं गेण्हइ-'जाव एयाणि जीवंति ताव नाहं समणो भवामि ॥ एतदेवाह तिहिं नाणेहिं समग्गो देवीतिसलाए सो य कुच्छिसि । अह वसइ सन्निगम्भो छम्मासे अदमासं च ॥५॥ + अह सत्समम्मि मासे गन्भत्थो चेवऽभिग्गहं गेण्हे । नाहं समणो होहं अम्मापियरंमि जीवंते॥५९॥भा०॥ _ 'अथ' अपहारानन्तरं वसति, संज्ञी चासौ गर्भश्च संज्ञिगर्भः,क?-देव्यास्त्रिशलायाः,सच कुक्षौ, आह-सर्वोऽपि गर्भस्थः संख्येव भवति, ततो विशेषणमिदमनर्थक, न, दृष्टिवादोपदेशेन संज्ञित्वविशेषणात् , स च ज्ञानद्वयवानपि भवति तत | आह-त्रिभिज्ञान:-मतिश्रुतावधिरूपैः समग्रः, कियन्तं कालं यावद्वसतीत्यत आह-पण्मासान् अर्द्धमासं च । अथ गर्भा दारभ्य सप्तमे मासे तयोर्मातापित्रोर्गर्भप्रयत्नकरणेनात्यन्तं स्नेहमवबुद्ध अहो ममोपर्यतीवानयोः स्नेहो, यद्यहमनयोर्जीदवतोः प्रवज्यां गृहामि नूनं न भवत एवैतावित्यतो गर्भस्थ एवाभिग्रहं गृह्णाति, ज्ञानत्रयोपेतत्वात् , किंविशिष्टमित्याह % XXX % 4-56* % Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy