________________
उपोद्धात- नियुक्ती श्रीवीर
हरिणैगमेपिगमनं स्वप्नाः नामकरण
चरिते
विचारः
॥२५५॥
गय सीह बसह अभिसेय दाम ससि दिणयरं झयं कुंभं। पउमसर सागर विमाणभवण रयणुचय सिहिं च ॥५४॥ एए चोइस सुमिणे पासइ सा माहणी पडिनियत्ते। जरयणि अवहरितो कुच्छीउ महायसो वीरो ॥६॥भा०॥
इदं गाथाद्वयं पूर्ववत्, नवरं इदं नानात्वं-पश्यति सा ब्राह्मणी प्रतिनिवृत्तान् यस्यां रजन्यामपहृतः कुक्षितो महायशा वीरः ॥ गयसीहवसहअभिसेयदामससिदिणयरं झयं कुंभं । पउमसर सागर विमाणभवण रयणुचय सिहि च॥५६॥ एए चोइस सुमिणे पासइ सा तिसलया सुहपसुत्ता । जरयणिं साहरिओ कुञ्छिसि महायसो वीरो ॥ ५७॥
गाथाद्वयमपि सुगम, गतमपहारद्वारम् , अधुनाऽभिग्रहद्वारम्-ततोणं सा तिसला हाया कयकोउयमंगलोवयारा तंगभं| नातिउण्हेहिं नाइसीएहिं नातितित्तेहिं नातिकडुएहिं नातिकसाएहिं नातिअंविलेहिं नाइमहुरेहिं जं तस्स गम्भस्स हियं पत्थं तं देसे काले य आहारमाहारेमाणी विवित्तमउएसु सयणासणेसु सुहंसुहेण चिट्ठइ, जरयणिं भयवं तिसलाए गन्भे साहरिते तं रयणिं सक्कवयणेणं तिरियजंभगा देवा विविहाई मणिनिहाणाई सिद्धत्थरायभवणंसि साहरंति, तं च नायकुलं हिरण्णेणं सुवणेणं धन्नेणं रजेणं बलेणं वाहणेणं कोट्ठागारेणं पुरेणं अंतेउरेणं जणवयपुत्तेहिं पसूहिं सावइज्जेण य अतीव २ अभिवडइ, सिद्धत्थरायस्सविय सामंतरायाणो सो वसमागया, तते गं.भगवतो अम्मापिऊणमयमेयारूवे संकप्पे जाते-जप्पभिइंचणं अम्हं एस दारए कुञ्छिसि समागर तप्पभिई च णं अम्हे हिरण्णेण वडामो जाव सावइजेण वडामो, तं जया णं अहं एस दारए जाते भविस्सइ तया एयस्स एयाणुरुवं गोण्णं नामधे करिस्सामो वद्धमाण इति, एवं ते मणोरहसहस्साई
x
॥२५५॥
Jain Education inter
For Private & Personal use only
movw.jainelibrary.org