SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ वरुवक उग्गकुलभोगखत्तियकुलेसु इक्खागनायकोरवे । हरिवंसे य विसाले जायंति तहिं पुरिससीहा ॥ ५० ॥ भा०11 उग्रकुलेषु भोगकुलेषु क्षत्रियकुलेषु इक्ष्वाकुकुलेषु ज्ञातकुलेषु कौरव्यकुलेषु हरिवंशे च विशाले आयान्ति-आगच्छन्ति उत्पद्यन्ते तत्र-उग्रकुलादौ पुरुषसिंहाः-तीर्थकरादयः ॥ यस्मादेवं तस्माद्भुवनगुरुभक्त्या चोदितो देवराजो हरिणेगमेषिमभिहितवान-एष भरतक्षेत्रचरमतीर्थकृत् प्रागुपातकर्मशेषपरिणतिवशानुच्छकुले जातस्तदयमितः संहृत्य क्षत्रिये स्थाप्यतामिति, स हि तदादेशात्तथैव चक्रे ॥ अमुमेवार्थ भाष्यकार एवाहअह भणइ णेगमेसिं देविंदो एस इत्थ तित्थयरो। लोगत्तमो महप्पा उववन्नो माहणकुलम्मि ॥५१॥ भा. | अथानन्तरं भणति 'णेगमेसि' हरिणेगमेषि देवेन्द्र:'एषः' भगवान् 'अत्र ब्राह्मणकुले लोकोत्तमो महात्मा उत्पन्नः॥ इदं चासाधु, ततश्चेदं कुरुखत्तियकुंडग्गामे सिद्धत्थो नाम खत्तिओ अस्थि । सिद्धत्यभारियाए साहर तिसलाए कुच्छिसि ॥५२॥ भा० क्षत्रियकुण्डग्रामे सिद्धार्थो नाम क्षत्रियोऽस्ति, तत्र सिद्धार्थभार्यायाः संहर त्रिशलायाः कुक्षौ ॥ __ बादंति भाणिऊणं वासारत्तस्स पंचमे पक्खे । साहरइ पुत्वरत्ते हत्थुत्तरतेरसीदिवसे ॥ ५३ ॥ भा० स हरिणैगमैषिः बाढमित्यभिधाय-अत्यर्थ करोम्यादेश, शिरसि स्वाम्यादेशः इति उक्त्वा, वर्षारात्रस्य पञ्चमे पक्षे | मासद्वये अतिक्रान्ते (संहरति) अश्वयुगबहुलत्रयोदश्यां पूर्वरात्रे-प्रथमप्रहरद्वयान्ते हस्तोवरायाम्-उत्तरायामुत्तरफाल्गुनीनक्षत्रे त्रयोदशीदिवसे। KES Jain Education Inter For Private & Personal use only i w क. .jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy