SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ स्वमाः चरिते उपोद्धात-18 सकस्स कहेइ। भयपि तिनाणोवगए साहरिजिसामीति जाणइ, साहरिजमाणे जाणइ, संहरणस्यानेकसामायिकतया गर्भसंक्रमा नियुक्ती छिद्मस्थोपयोगविषयत्वात् , साहरिएमित्ति जाणइ, जरयणिं च णं भयवं देवाणंदाए कुच्छीतो तिसलाए कुच्छिसि साहरिए त्रिशलाश्रीवीर- तरयणि सा देवाणंदा ते सुमिणे तिसलाए हडे पासिचाणं पडिवुद्धा, तिसलावि य णं मणोरमंसि सयणिजंसि सुत्तजागरा पाते चोद्दस महासुमिणे पासित्ताणं पडिबुद्धा, ततो सिद्धत्थस्स साहइ, सोऽवि साभाविएणं बुद्धिपगरिसेणं तेसिं सुमिणाणं अत्थं परिभावइत्ता एवं वयासी-उराला णं तुमए देवाणुप्पिए ! सुमिणा दिवा, तं अम्हं कुलकरं कित्तिकरं सुकुमालपाणि-18 ॥२५४॥ पायं अहीणपडिपुन्नपंचिंदियसरीरं दारगं पयाहिसि, ततो तिसला एवं वुत्ता समाणा हतुट्ठा तं वयणं सम्म पडिसुणइ, तएणं सिद्धत्थे खत्तिए पञ्चूसकालसमए सुमिणपाढए सद्दाविचा आपुच्छइति, तेवि सुमिणसत्थत्थं परिभाविऊण भणंति-12 चाउरंतचक्कवट्टी राया वा भविस्सइ, जिणे वा तेलोकनायए धम्मवरचक्कवट्टी वा ॥ अमुमेवार्थ सह्याहअह दिवसे बासीइ वसइ तहिं माहणीइ कुञ्छिसि । चितेइ सुहम्मवई साहरिउं जे जिणं कालो॥४८॥ भा० ___ अथ दिवसान घशीत वसति तस्यां ब्राह्मण्याः कुक्षौ, 'अर्थ' अनन्तरमेतावत्सु दिवसेष्वतिक्रान्तेषु चिन्तयति। दसौधर्मपतिः संहां, जे इति निपातः पादपूरणार्थः, तया चाह वररुचिः स्वप्राकृतलक्षणे-'इजेराः पादपूरणे इति, जिनं ५ २५४॥ कालो वर्तते ॥ किमिति संहियते इत्याह अरहंत चक्कवट्टी बलदेवा चेव वासुदेवा य । एए उत्तिमपुरिसा न हु तुच्छकुलेसु जायन्ति ॥ ४९ ॥ भा० सुगमा । नवरं तुच्छकुलेषु-असारकुलेषु ॥ पुनः केतु कुलेषु जायन्त इत्याह Jain Education Intel For Private & Personal use only Xlwww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy