________________
*%%
r
४ अत्थि पुण एस भावे लोगच्छेरयभूए अणंताहिं उस्सप्पिणिओसप्पिणीहिं वइकंताहिं समुप्पजइ, जहा नीयागोयस्स कम्मरस उदएणं अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु जाव भिक्खागकुलेसु वा आयाइंसु वा आयायंति वा आयाइस्संति वा, नो चेवणं जोणीतो निक्खमिंसु वा निक्खमंति वा निक्खमिस्संति वा, तं जीयमेयं तीतपचुप्पन्न अणागयाणं सक्काणं देविंदाणं देवराईणं अरहते भगवंते तहप्पगारेहितो अंताइकुलेहितो तहप्पगारेसु उग्गकुलेसु जाव विसुद्धजाइएसु कुलेसु साहरावेत्तए, तं सेयं खलु समणं भयवं महावीरं चरमतित्थयरं माहणकुंडग्गामातो नगरातो खत्तियकुंडग्गामे नयरे सिद्धत्थस्स खत्तियस्स कासवगोत्तस्स भारियाए तिसलाए खत्तियाणीए वासिङगोत्ताए कुच्छिसि गम्भत्ताए साह
रावेत्तए, जेऽविय णं से तिसलाए गम्भे तं देवानंदाए कुच्छिसि, एवं संपेहिता हरिणेगमेसिं पायत्ताणियाहिबई देवं सद्दावेइ, तसद्दावित्ता एवं वयासी-एवं खलु समणं भयवं महावीरं देवानंदाकुच्छीतो तिसलाए कुच्छिसि साहरह, तए णं से हरिणेग| मेसी पायताणीयाहिर्वइ एयमटुं हतुढे विणएणं सम्म पडिसुणित्ता उत्तरपुरच्छिमं दिसिभागमवक्कम्म एकंपि दोच्चंपि वेउधि
यसमुग्धारण समोहणित्ता उत्तरवेउधियं रूवं विउधइ, विउश्चित्ता तुरियाए गईए जेणेव देवाणंदा तेणेव उवागच्छइ, उवा. *गच्छित्ता आलोए भगवतो महावीरस्स पणामं करेइ, करिता अणुजाणउ में भयवंतिकट्ट देवाणंदाए सपरियणाए
ओसोयणिं दलेइ २त्ता दिवेण पभावेणं करयलपुडेहिं अबाबाई गेण्हइ गेण्हेत्ता बासीईए राइदिएसु वइकतेसु तेसीइमे
राइंदिए वट्टमाणे जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुलतेरसी तमि देवाणंदाए माहणीए कुच्छीतो तिसलाए | * खत्तियाणीए कुच्छिसि अबाबाहं साहरा. जे से तिसलाए गम्भे तं देवाणंदाए कुञ्छिसि साहरए, साहरइचा सहाणे गतो
y%Aket%
Jain Education Inter
For Private & Personal use only
K.
ww.jainelibrary.org