________________
दवानन्दा
+Xस
उपोदात- | अधुनाऽपहारद्वारमभिधीयते-'तेणं कालेणं तेणं समएणं सके नामं देविदे देवराया वजपाणी सोहम्मे कप्पे सोइम्भवडिसए नियुक्ती
विमाणे सभाए सुहम्माए सकसि सीहासणंसि सुहनिसने दिवाई भोगाई भुंजमाणे इमं जंबुद्दीवं दीवं कहंचि आभोएइ, खनाः श. श्रीवीर- तत्थ समणं भयवं महावीरं देवाणंदाए कुच्छिसि गम्भत्ताए वर्कतं पासित्ता हडतुडे हरिसवसविसप्पमाणहियए सीहास- क्रस्तुतिः चरिते Aणाओ अन्भुदेइ, अन्भहेत्ता पायपीढातो पच्चोरुहइ, पच्चोरुहिता नाणामणिरयणमंडियातो पाउयातो ओमुयइ, ओमुइत्तागर्भसंक्रम
एगसाडियं उत्तरासंगं करेइ, करित्ता तित्थयराभिमुहे सत्तट्ट पयाई अणुगच्छइ, अणुगच्छित्ता वामं जाणुं अंचेइ, उत्पाटय- विचारः ॥२५३॥
तीत्यर्थः, दाहिणं जाणुंधरणितलंसि निह१ तिक्खुत्तो मुद्धाणं धरणितलंसि निवाडेइ, निवाडित्ता पचुन्नमइ, ततो करयलपरिगहियं सिरसावत्तं मत्थए अंजलिं कटु एवं बयासी-नमोत्थु णं अरहताणं भगवंताणं आइगराणं जाव सिद्धिगइनामधेयं ठाणं संपत्ताणं, नमोत्थु णं समणस्स भगवतो महावीरस्स (आइगरस्स) तित्थगरस्स जाव सिद्धिगइनामधेयं ठाणं संपाविउकामस्स, वंदामि णं भगवंतं तत्थ गयं इहगतेत्तिकट्ठ वंदइ नमसइ, वंदित्ता नमंसित्ता सीहासणवरंसि पुरत्थाभिमुहे संनिसणे । तए णं सकस्स देविंदस्स देवरन्नो अयमेयारूवे संकप्पे समुप्पण्णे-उप्पण्णे खलु समणे भयवं महावीरे देवाणंदाए माहणीए कुच्छिसि, तन्न एवं भूयं वा भवइ वा भविस्सइ वा जणं अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा |
वा अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसु वा दरिदकुलेसु वा भिक्खागकुलेसु वा. आयाइंसु वा आयायंति वा आया- २५३॥ || इस्संति वा, एवं खलु अरहंता वा जाच वासुदेवा उग्गकुलेसु वा भोगकुलेसु वा रायन्नकुलेसु वा इक्खागुकुलेसु वा अन्न|यरेसु वा तहप्पगारेसु विसुद्धजाइएम कुलेसु महंत रजसिरिं कारेमाणेसु गब्भं वकमिंसु वा वक्रमति वा वक्कमिस्संति वा,
24.inxn
%
Jain Education in
ESI
For Private & Personal use only
I
m
ww.jainelibrary.org