________________
गय १ वसह २ सीह ३ अभिसेय ४ दाम ५ ससिदिणयरं ७ झयं कुंभ९।
पउमसर १० सागर ११ विमाणभवण १२ रयणुच्चय १३ सिहि १४ च ४६॥ भा० . गजं वृषभं सिहं अभिषेक, स चाभिषेकः श्रियः परिगृह्यते, दाम-पुष्पदाम रत्नविचित्रं, शशिनं दिनकर ध्वज कुम्भं पद्मसरः, पद्मभूषितं सरः पद्मसर इति समासः, सागरं च, तथा विमानं च तद्भवनं च विमानभवनं, वैमानिक
देवनिवास इत्यर्थः, अथवा सर्वतीर्थकरविषया सामान्येयं गाथा, ततोऽयमर्थः-वैमानिकप्रच्युतमातरो विमानं पश्यन्ति, द अधोलोकोचमातरो भवनं, न तुभयमिति ॥ एए दोहस सुमिणे पासइ सा माहणी सुहपसुत्ता जरयणि उववन्नो कुञ्छिसि महायसो वीरो॥४७॥ भा०
एतान् चतुर्दश महास्वप्नान् पश्यति सा ब्राह्मणी सुखप्रसुप्ता यस्यां रजन्यामुपपन्नः कुक्षौ महायशा वीरः, पश्यतीति वर्तमाननिर्देशः पूर्ववत्, पाठान्तरं वा 'एए चोइस सुमिणे पेच्छिय सा माहणी', ततश्च दृष्टवतीति गाथार्थः॥ तए णं सा पासिचा पडिवुद्धा हवतुट्ठा उसभदत्तस्स माहणस्स कहेइ, से य एवं वयासी-उराला गं तुमे देवाणुप्पिए! सुमिणा दिवा, तं अत्यलाभो देवाणुप्पिए! भोगलाभो देवाणप्पिए! पुत्तलाभो देवाणुप्पिए! सोक्खलाभो देवाणुप्पिए!, एवं खलु तुमं देवाणुप्पिए! नवण्हं मासाणं अट्ठमाणं राइंदियाणं वइकटाणं सुकुमालपाणिपायं अहीणपडिपुण्णपंचेंदियसरीरं सबलक्खणोववेयं दारयं पयाहिसि, से य उम्मुक्कचालभावे सबविजाठाणपरिनिट्ठिए भविस्सइ, तए णं सा देवानंदा एयमई सोचा हतुट्ठा एवं वयासी-एवमेवं देवाणुप्पिया। अवितहमेयं देवाणुप्पिया! जहेयं तुन्भे वयह इति । गतं स्वमद्वारम् ।।
-
मा.सू ४३
-
For Private & Personal use only
K
Jain Education Intema
i nelibrary.org