________________
उपोद्रात
नियुक्ती
भवा:
श्रीवीर
चरिते
॥२५२॥
औं नमो वीतरागाय. साम्प्रतं वर्द्धमानस्वामिवक्तव्यतानिबद्धां द्वारगाथामाह
सुमिणऽयहार १ मभिग्गह २ जम्मण ३ मभिसेय ४ वुद्धि ५ सरणं ६ च ।
भेसण ७ विवाह ८ ऽबच्चे ९दाणे १० संबोह ११ निक्खमणे १२॥ ४५८॥ प्रथम स्वमा वक्तव्याः, यान् तीर्थकरजनन्यः पश्यन्ति, यथा च देवानन्दया प्रविशन्तो निष्कामन्तश्च दृष्टाः, त्रिश-1 लया च प्रविशन्त इति, 'अवहार'त्ति अपहरणमपहारः स वक्तव्यो, यथा भगवान् अपहृत इति, 'अभिग्गहोति । अभिग्रहो वक्तव्यो, यथा भगवता गर्भस्थेन गृहीतः, 'जम्मण'त्ति जन्मविधिर्वतव्यः, 'अभिसेय'त्ति अभिषेको वाच्यः, यथा विबुधनाथाः कुर्वन्ति, 'बुद्धि'त्ति वृद्धिर्वक्तव्या भगवतो, यथाऽसौ वृद्धिं जगाम, 'सरणं'ति जातिस्मरणं 8 वक्तव्यं, 'भेसण'त्ति यथा देवेन भेषितस्तथा वक्तव्यं, तथा विवाहविधिर्वाच्यः, 'अवच्च'त्ति अपत्यं वक्तव्यं, 'दाणति निष्क्रमणकाले दानं वक्तव्यं, 'संबोह'त्ति सम्बोधनविधिर्वक्तव्यो, यथा लोकान्तिकैः सम्बोधितः, 'णिक्खमणेति निष्क्रमणे च यो विधिरसौ वक्तव्यः॥ अवयवार्थ तु भाष्यकार एव वक्ष्यति, तत्र स्वमद्वारमभिधीयते-"भयवं तिनाणोवगए चुए, सो चइस्सामित्ति जाणइ, चयमाणे न जाणइ, समयस्य छद्मस्थोपयोगाविषयत्वात् ,चुएमित्ति जाणइ, जरयणि देवाणंदाए कुञ्छिसि गन्भत्ताए उववन्ने तं रयणिं सा सयणिजंसि सुत्तजागरा इमे चोद्दस महासुमिणे पासइ, तथा चाह
नाणावगए चुए,४॥२५२॥
Jain Education Inter
For Private & Personal use only
M
ww.jainelibrary.org