________________
SSC EXTRACK
शुक्रे कल्पे सर्वार्थविमाने सप्तदशसागरोपमस्थितिर्देवोऽभवत्, ‘णंदण छत्तग्गाए पणवीसाठ सयसहस्से ति सर्वार्थसिद्धाश्युत्वा छत्रायां नगर्या जितशत्रुनृपतेर्भद्रादेव्या नन्दनो नामकुमार उत्पन्न इति पञ्चविंशतिवर्षशतसहस्राण्यायुष. मासीदिति गाथार्थः ॥ तत्र च बाल एव राज्यं चकार, चतुर्विशतिवर्षशतसहस्राणि राज्यं कृत्वा तत:पवन पुहिले सयसहस्स सव्वस्थ मासभत्तेणं । पुप्फुत्तरे उववन्नो तओ चुओ माहणकुलम्मि ॥४५॥
गाहागमनिका-राज्यं विहाय प्रव्रज्यां कृतवान् 'पोट्टेल'त्ति पोष्टिलाचार्यान्तिके, 'सयसहस्स'त्ति वर्षशतसहनं यावदिति, कथं - 'सर्वत्र मासभक्तेने ति अनवरतमासोपवासेनेति, अस्मिन् भवे विंशतिभिः कारणैस्तीर्थकरनामगोत्रं कर्म निकाचयित्वा मासिकया सल्लेखनयाऽऽत्मानं क्षपयित्वा षष्टिं भक्तानि विहाय आलोचितप्रतिक्रान्तो मृत्वा "पुष्फत्तरे उववन्नो' त्ति प्राणतकल्पेषु पुष्प्पोत्तरावतंसके विंशतिसागरोपमस्थितिर्देव उत्पन्न इति, 'ततो चुतोमाहणकुलंमिति ततः-16 पुष्पोत्तरात् च्युतो ब्राह्मणकुण्डग्रामे नगरे सोमिलस्य ब्राह्मणस्य देवानन्दाया: पल्याः कुक्षौ समुत्पन्न इति गाथार्थः ॥ कानि पुनस्तानि विंशतिकारणानि यैस्तीर्थकरनामगोत्रं कम्मै तेनोपनिबद्धमित्यत आहअरिहंता०॥४५१॥दसण॥४५२॥ अप्पुव०॥४५३ ॥ पढम०॥ ४५४ ॥तंच०॥४५॥ नियमा० ॥४५॥ एता ऋषभदेवाधिकारे व्याख्यातत्वान्न विवियन्ते ॥
माहणकुंडग्गामे कोडालसगुत्तमाहणो अस्थि । तस्स घरे उववन्नो देवाणंदाइ कच्छिसि ॥४५७॥ अस्या व्याख्या-पुष्पोत्तराच्युतो ब्राह्मणकुण्डग्रामे नगरे कोडालसगोत्रो ब्राह्मणः सोमिलाभिधानोऽस्ति, तस्य गृहे उत्पन्नः देवानन्दायाः कुक्षाविति गाथार्थः॥
Jain Educate
For Private & Personal use only