SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ महावीरभवाः -- - -- उपोद्धात- गुत्तासिओं महुराए सनिआणो मासिएण भत्तेण । महसुक्के उववन्नो तओ चुओ पोअणपुरम्मि ॥ ४४६॥ नियुतिः पुत्तो पयावइस्सा मिगावईदेिवि] कुच्छिसंभवो भयवं । नामेण तिविद्रुत्ति आई आसी दसाराणं ॥ ४४७ ॥ | गाहागमनिका-पारणकप्रविष्टो गोत्रासितो मथुरायां निदानं चकार, मृत्वा च सनिदानोऽनालोचिताप्रतिक्रान्तः ॥२५ ॥ अन्ते मासिकेन भक्तन महाशुक्रे कल्पे उपपन्न उत्कृष्टस्थितिर्देव इति, ततो महाशुक्रात् च्युतः, पोत्तनपुरे नगरे हपुत्रः प्रजापते राज्ञः मृगावतीदेवीकुक्षिसम्भूतो, नाम्ना त्रिपृष्ठः, आदिः-प्रथम आसीत् दसाराणां ॥ तत्र वासुदेवत्वं च चतुरशीति-(ग्रंथाग्रं० ९६००) वर्षशतसहस्राणि पालयित्वा अधः सप्तमनरकपृथिव्यामप्रतिष्ठाने नरके त्रयस्त्रिंशत्सागरोपमस्थितिनारकः सञ्जात इति, अमुमेवार्थ प्रतिपादयन्नाह| चुलसीइमप्पइहे सीहो नरएसु तिरिअमणुएसु । पियमित्तचक्कवट्टी मुथा विदेहाइ चुलसीइ ॥ ४४८ ॥ गाहागमनिका-चतुरशीतिवर्षशतसहस्राणि वासुदेवभवे खल्वायुष्कमासीत् , तमनुभूय अप्रतिष्ठाने नरके समुत्पन्नः, तस्मादप्युद्धृत्य सिंहो बभूव, मृत्वा च पुनरपि नरक एवोत्पन्न इति, 'तिरियमणुएसु'त्ति पुनः कतिचिद्भवग्रहणानि तिर्यडयनुष्येषत्पद्य 'पियमित्तचक्कवट्टी मुया विदेहाए चुलसीति'त्ति अपरविदेहे मूकायां राजधान्यां धनञ्जयनृपतेर्धारणिदेव्याः प्रियमित्राभिधानश्चक्रवर्ती समुत्पन्नः, तत्र चतुरशीतिपूर्वसहस्राण्यायुष्कमासीदिति गाथार्थः॥ पुत्तो धणंजयस्सा पुहिल परियाउ कोडि सबढे । नंदण छत्तग्गाए पणवीसाउं सयसहस्सा ॥ ४४९॥ तत्रासौ प्रियमित्रः पुत्रो धनञ्जयस्य धारणिदेव्याश्च भूत्वा चक्रवर्तिभोगान् भुक्त्वा कथञ्चित् सञ्जातसंवेगः सन् दापोहिल'इति प्रीष्टिलाचार्यसमीपे प्रवजितः, 'परियाओ कोडि सबढे'त्ति प्रव्रज्यापर्यायो वर्षकोटि बभूव, मृत्वा महा -- - २५६॥ Jain Education et For Private & Personal use only Lolww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy