________________
Jain Education Internati
तं धम्मं गहाय नगरस्स पहाविओ, ते य गामेल्लए भणइ-गच्छह भो ! तस्स घोडयग्गीवस्स कहेह, जहा अच्छसु वीसत्थों, तेहिं गंतू सिहं, रुट्ठो, दूयं विसज्जेइ - एए पुत्ते तुमं मम ओलग्गाए पट्टवेहि, तुमं महलो, जाहे पेच्छामि सकारेमि रज्जाणि य देमि, तेण भणियं- अच्छंतु कुमारा, सयं चेव णं अलग्गामित्ति, ताहे सो भणति - किं न पेसेसि ?, पेसेहि आउ जुज्झसज्जो निग्गच्छेति, सो दूओ तेहिं आधरिसित्ता धाडिओ, ताहे सो आसग्गीवो सबवलेण उवडिओ, इयरेऽवि देसंते ठिया, सुत्रहुं कार्ल जुज्झिऊण हयगयरहनरादिक्लयं च पिच्छिऊण कुमारेण दूओ पेसिओ, जहाऽहं च तुमं च | दोन्निवि जुद्धं संपलग्गामो, किं च बहुएण अकारिजणेण मारिएण ?, एवं होउत्ति, त्रिइयदिवसे रहेहिं संपलग्गा, जाहे आउहाणि खीणाणि ताहे चक्के मुयइ, तं तिविहस्त तुंबगउरे पडियं, तेणेव सीसं छिन्नं, देवेहिं च धुकं जहेस तिविह पढमो वासुदेवो उप्पन्नोत्ति, ता सबै रायाणो पणिवायमुवगया, ओवतियं अद्धभरहं, कोडियसिला दंडवाहाहिं धारिया, एयं रहावत्तपद्ययसमीचे जुद्धमासि, एवं परिहायमाणे वले कण्हेण किर जण्णुगाणि जाव किहवि पात्रिया, तिविट्टू चुलसीतिं वासस्य सहरसाई सम्राज्यं पाठइत्ता कालमासे कालं काऊण सत्तमाए पुढवीए अप्पतिद्वाणे नरए तेत्तीसं सागरोवमट्टितीओ नेरइओ उयो : अयमासां भावार्थः, अक्षरार्थस्त्वभिधीयते - राजगृहे नगरे विश्वनन्दिनाम राजा अभूत्, विशाखभूतिश्च तस्य युवराजः, तस्य धारिणीदेव्या विश्वभूतिनाम पुत्र आसीत्, विशाखनन्दिश्चेतरस्य राज्ञ इत्यर्थः, तत्रेत्थमधिकृतो मरीचिजीवः 'रायगिह विस्सभूइत्ति ' राजगृहे नगरे विश्वभूतिर्नाम विशाखभूतिसुतः क्षत्रियोऽभवत्, तत्र च वर्षकोटी आयुप्कमासीत्, तस्मिंश्च भवे वर्षसहस्रं दीक्षा - प्रव्रज्या कृता, सम्भूतयतेः पार्श्वे ॥ तत्रैव
For Private & Personal Use Only
ininelibrary.org