________________
उपोद्धात.
नियुकिः
॥२४॥
तम्हा अलाहि भोगेहि, तओ निग्गओ, भोगा अवमाणमूलत्ति अजसंभूयाणं घेराणं अंतिए पपइओ, तं पवइयं सोउं ताहे | महावीरराया संतेउरपरियणो जुवराया य निग्गओ, ते तं खमाति,णेव तेसिं सो पसत्तिं गेण्हइ, ततो बहुहिं छटुट्ठमादिएहिं भवाः अप्पाणं भावमाणो विहरति, एवं सो विहरमाणो महुरनगरिं गओ।
इओ य विसाहनदी कुमारो तत्थ मदुगए पिउच्छाए रन्नो अग्गमहिसीए धूया लखेलिया, तत्थ गतो, तत्थ से रायमग्गे आवासो दिन्नो, सो य विस्सभूती अणगारो मासखमणपारणगे हिंडतो तं पएसमागतो जत्थ ठाणे विसाहनंदीकुमारो
अच्छइ, ताहे तस्स पुरिसेहिं कुमारो भण्णइ-सामि ! तुम्भे एयं न याणह ?, सो भणति-न याणामि, तेहिं भण्णइ-एस ४ सो विस्सभूतीकुमारो, ततो तस्स तं ददृण रोसो जाओ, इत्यंतरे सूइयाए गावीए पणोल्लिओ पडिओ, ताहे तेहिं उक्कुडिकलयलो कओ, इमं चऽणेहिं भणियं-तं वलं तुज्झ कविट्ठपाडणं च कहिं गयं !, ताहे तेण तत्तो पलोइयं, दिट्ठो यऽणेण सो पावो, ताहे अमरिसेणं तं गाविं अग्गसिंगेहिं गहाय उडमुबहइ, सुदुब्बलस्सावि सिंघस्स किं सियालेहिं वलं लंघिजइ ?, ताहे चेव नियत्तो, इमो दुरप्पा अजवि मम रोसं वहइ, ताहे सो नियाणं करेइ-'जइ इमस्स तवनियमवंभचेरस्स फलमथि तो आगमेस्साणं अपरिमियबलो भवामि' तत्थ सो अणालोइयपडिकतो महासुक्के उववण्णो, तत्थुक्कोसहितीओ देवो । जातो, ततो चइऊण पोयणपुरे नगरे पुत्तो पयावइस्स मिगावईए देवीए कुच्छिंसि उववण्णो, तस्स कहं पयावती नामं?,
॥२४९॥ तस्स पुर्वि रिउपडिसन्तुत्तिनाम होत्या, तस्स य भद्दाए देवीए अयले नाम कुमारे होत्या, तस्स य अयलस्स भगिणी | मियावती नाम दारिया, अतीव रूववती, सा य उम्मुक्कबालभावा सबालंकारविभूसिया पिउपायवदिया गया, तेण सा
Jain Education in
For Private & Personal Use Only
A
w w.jainelibrary.org